Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ शास्त्रोपसंहारः जन्ममरण कारणीभूत कर्मबन्धरूपं फलमुक्तम् , इति कथं न विरोधः १, अत्रोच्यतेदेवदुर्गविगामित्वं भावनानां साक्षात्फलं प्रागुक्तम् , इह तु तासामेव भावनानां परम्पराफलं भावनार्थमुक्तं, यद्धि विचिन्त्य साधवस्ताः सर्वा भावनाः परिहरिष्यन्तीति । तथाचोक्तम्--
एयाओ भावणाओ, भाविता देवदुग्गइं जंति।
तत्तो य चुया संता, परिति भवसागरमणतं ॥१॥ छाया--एता भावना, भावयित्वा देवदुर्गतिं यान्ति ।
ततश्चच्युताः सन्तः पर्यटन्ति भवसागरमनन्तम् ।।१॥ इति ।। २६६ ॥ संपति भगवदुक्तार्थमुपसंहरन् सुधर्मास्वामी जम्बूस्वामिनमाहमुलम्-ईइ पाउकरे बुद्धे, नायए परिनिवुए।।
छत्तीसं उत्तरज्झाए,भर्वसिद्धि य संमए 'त्तिबेमि॥२६७॥
है ऐसा कहा है और अब यहां ऐसा कहा जाता हैं कि ये शस्त्र ग्रहणादिक अनन्त जन्ममरणके कारणी भूत कर्मों के बंधनरूप फलके दाता हैं इसलिये इस प्रकारके कथनमें पूर्वापर विरोध आता है ? सो ऐसी आशंका यहां ठीक नहीं है। कारण कि फल दो प्रकारका होता है ? साक्षात् फल और दूसरा परम्परा फल । देव दुर्गति प्राप्ति यह आदि भावनाओंका साक्षात् फल है तथा जन्म मरणरूप फल परम्परा फल है, अतः इन भावकाओंका यह द्विविधफल अनिष्ट है ऐसा जानकर साधुजन इनका परित्याग अवश्य कर देवें। कहा भी है
"एयाओ भावणाओ भाविता देव दुग्गइं जंति।
तत्तो य चुया संता परिति भवसागरमणंतं ॥" इति ॥ २६६ ॥ છે એવું કહેલ છે. અને હવે અહીં એવું કહેવામાં આવે છે કે, એ શર રહણાદિક અનંત જન્મ મરણના કારણભૂત કર્મોને બંધનરૂપ ફળને આપનાર છે. આ કારણથી આ પ્રકારના કહેવામાં પૂર્વાપર વિરોધ આવે છે ? તે આવી આશંકા બરાબર નથી. કારણ કે. ફળ બે પ્રકારનાં હોય છે. એક સાક્ષાત ફળ અને બીજું પરંપરા ફળ દેવ દુર્ગતિ પાપ્તિ એ કંદર્પ આદિ ભાવનાઓનું સાક્ષાત ફળ છે. તથા જન્મ મરણરૂપ ફળ પરંપરા ફળ છે. આથી આવી ભાવનાઓનાં દ્વિવિધ ફળ અનિષ્ટ છે એવું જાણીને સાધુજન એને પરિત્યાગ १३२थी ४३ हे. उखु ५ छ–“एयाओ भावणाओ भाविता देव दुग्गइंजंति ! तचो य चुया संता परितिं भवसागरमणंतं ॥” इति ॥ ॥२६॥
उत्तराध्ययन सूत्र :४