Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे छाया-इति प्रादुष्कृत्य बुद्धः, ज्ञातजः परिनिर्वृतः ।
___षट्त्रिंशदुत्तराध्यायान् भवसिद्धिक संमतान् , इति ब्रवीमि ॥२६७॥ टीका-'इइ पाउकरे बुद्धे' इत्यादि
ज्ञातजा ज्ञातपुत्रश्चरमतीर्थङ्करः श्रीवर्धमानस्वामी, कथं भूतः ? बुद्धः सर्वज्ञःकेवलालोकावलोकितसमस्तवस्तुस्वरूप इत्यर्थः, इतिएतान् अनन्तरोक्तान् भवसिद्धिकसंवृतान्-भवसिद्धिकैभव्यैः संवृतान् सम्यग् वृतान् स्वीकृतान् सकलकल्याण साधकत्वादिति भावः, षत्रिंशदुत्तराध्यायान्-पटूत्रिंशत् षट्त्रिंशत्संख्य___ अब भगवदुक्त अर्थका उपसंहार करते हुए सुधर्मा स्वामी जंबूस्वामीसे कहते हैं- 'इइ पाउ करें' इत्यादि।
अन्वयार्थ-(नायए-ज्ञातजः) ज्ञातपुत्र चरमतीर्थकर श्री वर्धमान स्वामी ने जो (बुद्धे-बुद्धः) केवल ज्ञानरूप आलोकसे समस्त वस्तु स्वरूपके ज्ञाता थे ( इइ भवसिद्धियसंमए-इति भवसिद्धिकसंमतान् ) अनन्तरोक्त इन भवसिद्धिक-भव्यजनों द्वारा स्वीकृत इन अनन्तरोक्त (छत्तीसं उत्तराज्झाए-षत्रिशदुत्तराध्यायान् ) विनयश्रुत आदि नामक छत्तीस ३६ अध्ययनों वाले उत्तराध्ययनोंको (पाउकरे-प्रादुष्कृत्य) निर्वाणप्राप्तिके आसन्न समयमें अर्थतः प्रकट करके (परिनिर्वृतः) सिद्धि धामको प्राप्त किया है। ___ भावार्थ-श्रमण भगवान् श्री महावीर स्वामीने विनयश्रुत आदि नामक छत्तीस ३६ अध्ययनोंसे युक्त इस उत्तराध्ययनका अर्थतः मुक्ति जानेके कुछ समय पहिले निरूपण किया है। इसमेंके समस्त अध्ययन
હવે ભગવદુક્ત અર્થને ઉપસંહારક કરતાં શ્રી સુધસ્વામી જમ્મુ स्वाभीने ४ छ– “इइ पाउकरे” इत्यादि।
मन्वयार्थ:-नायए-ज्ञातजः ज्ञात पुत्र यम तीथ ४२ श्रीवर्धमान स्वाभीमे २ बुद्धे-बुद्धः ॥ ज्ञान३५ मामाथी समस्त वस्तु २१३५न। ज्ञात , तभो इइ भवसिद्धियसंमए-इति भवसिद्धक संमतान् अनन्त । म सिद्धि मन्यानो द्वारा स्वी।पामा मावेस PAमनन्तत छत्तीसं उत्तराजनाए-षत्रिंशदुत्तराध्यायान् विनय श्रत महिनाभनी छत्रीस मध्ययनापा
सध्ययन पाउकरे-प्रादुष्कृत्य निर्माण प्रालिना मासन्न समयमा अर्थ साथै પ્રગટ કરીને સિદ્ધિધામને પ્રાપ્ત કરેલ છે.
ભાવાર્થ-શ્રમણ ભગવાન શ્રી મહાવીર સ્વામીએ વિનયકૃત આદિ નામના છત્રીસ ૩૬ અધ્યયનોથી યુકત આ ઉત્તરાધ્યયનને અર્થતઃ મુકિત જવાના થોડા સમય પહેલાં નિરૂપણ કરેલ છે. આમાં સઘળાં અધ્યયન સંપૂર્ણ રીતે કલ્યાણ
उत्तराध्ययन सूत्र:४