Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 979
________________ प्रियदर्शिनी टीका अ० ३६ कन्दर्पादिभावनानिरूपणम् विस्तारो यस्य स तथा, सर्वदा विरोधशीलत्वाद् , अननुतापित्वाद् वा, क्षमणार्थ प्रार्थनेऽपि प्रसन्नतायो अभावाद् वेति भावः। तथा-अपि च, निमित्ते-निमित्त विषये, प्रतिसेवी प्रतिसेवकः, एताभ्याम्-अनन्तरोक्ताभ्याम् अनुबद्धरोपप्रसरत्व निमित्तप्रतिसेवित्वरूपाभ्यो, कारणाभ्याम् , आसुरिकी आसुरों भावनां करोति । इयमपि दुर्गतिप्रापिकेति विज्ञाय हेयेति भावः ॥२६५॥ किं चमूलम्-सत्थग्गहणं विसभक्खणं च जलणं च जलप्पैवेसो य । अणायारभंडसेवा, जम्मर्णमरणाणि बंधति ॥२६६॥ छाया-शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जलपवेशश्च । __अनाचारभाण्डसेवा जन्ममरणानि बध्नन्ति ॥२६६॥ टीका--'सत्थग्गहणं' इत्यादि-- शस्त्रग्रहण= शस्त्रं-खगछूरीकादिकं, तस्य ग्रहणम् , इदमुपलक्षणम्-स्वघातार्थ शील होनेके कारण अथवा पश्चात्ताप नहीं करने वाला होनके कारण अथवा क्षमाकी याचना करने पर भी प्रसन्नताका अभावक होनेके कारण जिसके क्रोधका तनाव व्युच्छिन्न-नष्ट नहीं हुआ है तथा जो (निमित्तम्मि पडिसेवी-निमित्ते प्रतिसेवी) निमित्तरूप विषयका प्रति सेवक है-क्रोधके निमित्तका ही जो सदा ध्यान रखता है-ऐसा व्यक्ति (एएहि कारणेहिंएताभ्याम् कारणाभ्याम् ) इन दो कारणोंसे (आसुरियं भावणां कुणईआसुरिकी भावनां करोति) आसुरी भावना वाला बनता है। यह भावना भी जीवको दुर्गतिमें ले जाने वाली है अतः यह त्याज्य है ॥ २६५ ॥ किंच-'सत्थरगहणं' इत्यादि। अन्वयार्थ-(सथग्गहणं-शस्त्रग्रहणम् ) अपने आपका घात करनेके लिये હેવાના કારણે અથવા પ્રશ્ચત્તાપ ન કરવાવાળા હોવાને કારણે, અથવા ક્ષમાની યાચના કરવા છતાં પણ પ્રસન્નતાના અભાવક હોવાને કારણે જેનામાંથી ક્રોધ साछ। थवा पामता नथी तथा २ निमित्तम्मि पडिसेवी-निमित्त प्रतिसेवी નિમિત્તરૂપ વિષયના પ્રતિ સેવક છે, કોઇના નિમિત્તનું જ જે સદા સર્વદા ધ્યાન राणे छ. मेवी व्यजित एएहिं कारणेहि-एताभ्यां कारणाभ्याम् ॥ 2 ॥२॥थी ओसुरिय णावणां कुणइ-आसुरिकी भावनां करोति मासुश भावनापाणी मने छे. या ભાવના પણ જીવને દુર્ગતિમાં લઈ જનાર હોવાથી અને પથ ત્યાગ કરે જઈએ. ठिय-"सत्यग्गहणं" त्यादि। भन्याथ-सत्थग्गहणं-शस्त्रग्रहणम् पाते पातानो घात ४२१॥ भाटे उ-१२१ उत्तराध्ययन सूत्र:४

Loading...

Page Navigation
1 ... 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032