Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ कन्दर्पादिभावनानिरूपणम् विस्तारो यस्य स तथा, सर्वदा विरोधशीलत्वाद् , अननुतापित्वाद् वा, क्षमणार्थ प्रार्थनेऽपि प्रसन्नतायो अभावाद् वेति भावः। तथा-अपि च, निमित्ते-निमित्त विषये, प्रतिसेवी प्रतिसेवकः, एताभ्याम्-अनन्तरोक्ताभ्याम् अनुबद्धरोपप्रसरत्व निमित्तप्रतिसेवित्वरूपाभ्यो, कारणाभ्याम् , आसुरिकी आसुरों भावनां करोति । इयमपि दुर्गतिप्रापिकेति विज्ञाय हेयेति भावः ॥२६५॥
किं चमूलम्-सत्थग्गहणं विसभक्खणं च जलणं च जलप्पैवेसो य ।
अणायारभंडसेवा, जम्मर्णमरणाणि बंधति ॥२६६॥ छाया-शस्त्रग्रहणं विषभक्षणं च ज्वलनं च जलपवेशश्च ।
__अनाचारभाण्डसेवा जन्ममरणानि बध्नन्ति ॥२६६॥ टीका--'सत्थग्गहणं' इत्यादि--
शस्त्रग्रहण= शस्त्रं-खगछूरीकादिकं, तस्य ग्रहणम् , इदमुपलक्षणम्-स्वघातार्थ शील होनेके कारण अथवा पश्चात्ताप नहीं करने वाला होनके कारण अथवा क्षमाकी याचना करने पर भी प्रसन्नताका अभावक होनेके कारण जिसके क्रोधका तनाव व्युच्छिन्न-नष्ट नहीं हुआ है तथा जो (निमित्तम्मि पडिसेवी-निमित्ते प्रतिसेवी) निमित्तरूप विषयका प्रति सेवक है-क्रोधके निमित्तका ही जो सदा ध्यान रखता है-ऐसा व्यक्ति (एएहि कारणेहिंएताभ्याम् कारणाभ्याम् ) इन दो कारणोंसे (आसुरियं भावणां कुणईआसुरिकी भावनां करोति) आसुरी भावना वाला बनता है। यह भावना भी जीवको दुर्गतिमें ले जाने वाली है अतः यह त्याज्य है ॥ २६५ ॥
किंच-'सत्थरगहणं' इत्यादि। अन्वयार्थ-(सथग्गहणं-शस्त्रग्रहणम् ) अपने आपका घात करनेके लिये હેવાના કારણે અથવા પ્રશ્ચત્તાપ ન કરવાવાળા હોવાને કારણે, અથવા ક્ષમાની યાચના કરવા છતાં પણ પ્રસન્નતાના અભાવક હોવાને કારણે જેનામાંથી ક્રોધ साछ। थवा पामता नथी तथा २ निमित्तम्मि पडिसेवी-निमित्त प्रतिसेवी નિમિત્તરૂપ વિષયના પ્રતિ સેવક છે, કોઇના નિમિત્તનું જ જે સદા સર્વદા ધ્યાન राणे छ. मेवी व्यजित एएहिं कारणेहि-एताभ्यां कारणाभ्याम् ॥ 2 ॥२॥थी ओसुरिय णावणां कुणइ-आसुरिकी भावनां करोति मासुश भावनापाणी मने छे. या ભાવના પણ જીવને દુર્ગતિમાં લઈ જનાર હોવાથી અને પથ ત્યાગ કરે જઈએ.
ठिय-"सत्यग्गहणं" त्यादि।
भन्याथ-सत्थग्गहणं-शस्त्रग्रहणम् पाते पातानो घात ४२१॥ भाटे उ-१२१
उत्तराध्ययन सूत्र:४