Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ अनशनप्रपन्नस्य भावनानिरूपणम्
किं च-
मूलम् - बालमरणाणि बहुसो, अकांममरणाणि चैव यं बहूयणि । मेरिहंति ते वैराया, जिणवेयणं 'जे न जाणंति ॥ २६० ॥ छाया - बालमरणानि बहुशः, अकाममरणानि चैव बहुकानि ।
मरिष्यन्ति ते वराकाः, जिनवचनं ये न जानन्ति ॥ २६० ॥ टीका- 'बालमरणाणि बहुसो इत्यादि
९५१
ये जिनवचनं न जानन्ति, उपलक्षणत्वात् तदुक्तं न कुर्वन्ति च ते वराका:= मूढाः, बहुशः बहुवारं बालमरणैः = उद्बन्धनादिनिमित्तकैर्मरणैः, च= पुनः, बहुकैः = बहुभिः अकाममरणैश्च मरिष्यन्ति, तस्माज्जिनवचनं भावतः समादरणीयं चेति भावः । 'बालमरणाणि' 'अकाममरणाणि' बहुयाणि' इत्यच्च तृतीयार्थे द्वितीया आर्षत्वात् ॥ २६० ।।
और उसके अनुसार चलने लगते है तो उनका संसार अल्प रह जाता है और वे मिथ्यात्व आदि भावमलोंसे रहित होकर रागादिक संक्लेशों का कभी न कभी अवश्य अन्त कर देते हैं ।। २५९ ॥
किंच - 'बालमरणाणि' इत्यादि ।
अन्वयार्थ - (जे जिणवयणं न जाणंति-ये जिनवचनं न जानंति ) जो जीव जिन वचनों पर श्रद्धा नहीं करते हैं और उनके अनुसार न चलते है (ते वराया- ते वराकाः) वे मूढ हैं। ऐसे प्राणी (बहुसो - बहुशः) अनेक बार (बालमरणाणि अकाममरणाणि य मरिहंति - बालमरणानि अकाममरणानि च मरिष्यन्ति) बालमरणों द्वारा तथा अकाममरणों द्वारा मरते रहते हैं। इस लिये जिनवचन भावपूर्वक समादरणीय एवं समाचरणीय है ।। છે. અને ભાવપૂર્વક એના અનુસાર ચાલવા લાગે છે તેા એના સંસાર અલ્પ રહી જાય છે. અને તે મિથ્યાત્વ આદિ ભાવમળાથી રહિત અનીને રાગાદિક ससेशना उहीने छुट्टी अवश्य अन्त री ये छे. ॥ २५८ ॥
प्रिंथ -- "बालमरणाणि" इत्याहि !
अन्वयार्थ -- जे जिणवयणं न जाणंति-ये जिनवचनं न जानंति ने व જીન વચન ઉપર શ્રદ્ધા કરતા નથી તેમ ન તા એ અનુસાર ચાલે પણ છે ते वराया-ते वराकाः ते भूढ छे. मेवा आणी बहुसो - बहुशः नेम्वार बालमरणाणि अकाममरणाणि य- बालमरणानि अकाममरणानि च मासभर द्वारा तथा અકામમરા દ્વારા મરતા રહે છે. આ કારણે જીનવચન ભાવપૂર્વક સમાદરણીય मने सभायरणीय छे ।। २६० ।।
उत्तराध्ययन सूत्र : ४