Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ कन्ददिभावनानिरूपणम् एतैः अनन्तरोपात्तै बवागमविज्ञानत्वादिभिः, कारणैः हेतुभिः, आलोचनां-शिष्यकृतातिचारप्रकाशनरूपं श्रोतुम् अर्हाः योग्या भवन्ति, एवं भूता आचार्यादय आलोचना श्रवणफलं परेषां विशुद्धिलक्षणं संपादयितुं समर्था भवन्तीति भावः ॥२६१॥
इत्थमनशनस्थस्य यत् कृत्यं तत् सप्रसङ्गमुपदश्य, संप्रति पूर्वोद्दिष्टानां कन्दपादिभावनानां परिहारार्थ तत्स्वरूपमाह-- मूलम्-कंदप्पकुक्कुयाइं तह, सीलसहावहासविगहाहिं।
विम्हावितो य परं, कंदप्पं भावणं कुणइ ॥२६२॥ मंताजोगं काउं, भूईकम्मं च 'जे पउंजंति । सायरसइडिहेडं, अभिओगं भावणं कुणइ ॥ २६३॥ नाणस्स केवलीणं, धम्मायरियस्स संघसाहणं । माई अवणवाई, किविसियं भावणं कुणई ॥२६४॥ अणुबद्धरोसपसरो, तह ये निमित्तम्मि होई पंडिसेवी ।
एएहिं कारणेहिं, आंसुरियं भावणं कुणइ ॥२६५॥ छाया--कन्दर्प कौक्रुच्ये तथाशीलस्वभावहासविकथाभिः ।
विस्मापयंश्च परं कान्दपी भावनां करोति ॥२६॥ ग्रहण कराते हैं, अतः उनमें इतनी विशिष्ट योग्यता तथा ज्ञानादि संपन्नता होने से वे ही आलोचना सुननेके याग्य हैं-अर्थात् शिष्यजनोंका कर्तव्य है कि दोष आदि लगने पर वे अवश्य अपने आचार्य आदिके पास उसकी शुद्धि करनेके लिये आलोचना करें। आलोचनाका अर्थ भी यही है कि शुद्ध भावसे गुरुके समक्ष अपनी भूल प्रकट करना। इससे यह होता है कि भूलका शोधन हो जाता है और महाव्रतकी शुद्धि हो जाती है ।। २६१ ॥ આથી એમનામાં એટલી વિશેષ યોગ્યતા તથા જ્ઞાનાદિની સંપન્નતા હોવાથી એએજ આલોચના સાંભળવા ચોગ્ય છે. અર્થાત શિષ્યજનેનું કર્તવ્ય છે કે, તે દોષ આદિના લાગવાથી તેઓ ખાસ કરીને પિતાના આચાર્ય આદિની પાસે એની શુદ્ધિ કરવા માટે આલોચના કરે. આલોચનાને અર્થ પણ એજ છે કે, શુદ્ધ ભાવથી ગુરૂની પાસે પોતાની ભૂલને પ્રગટ કરવી. આ પ્રમાણે કરવાથી લાભ એ થાય છે કે, ભૂલનું શોધન થઈ જાય છે. અને મહાવ્રતની શુદ્ધિ
जय छे. ॥२६१॥ उ० १२०
ઉત્તરાધ્યયન સૂત્ર : ૪