Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९५०
उत्तराध्ययनसूत्रे छाया-जिनवचनेऽनुरक्ताः, जिनवचनं ये कुर्वन्ति भावेन ।
अमला असंक्लिष्टाः, ते भवन्ति परीतसंसारिणः ॥२५९॥ टीका-'जिणवयणे अणुरत्ता' इत्यादि
ये जिनवचने-जिनस्तीर्थकरस्तस्य वचनम् आगमस्तस्मिन् , अनुरक्ताः परायणा भवन्ति, तथा-ये भावेन अन्तरपरिणामेन जिनवचनं कुर्वन्ति, ते अमला:= मिथ्यात्वादि-भावमलरहिताः, तथा असंक्लिष्टाः रागादि संक्लेशमुक्ताः, तथापरीतसंसारिणः परीतः-परिमितः सचासौ संसारः परीतसंसारः सोऽस्ति येषां ते तथा भवन्ति, अल्पसंसारवन्तो भवन्तीति भावः ॥२५९॥
समस्त संलेखना आदिक धार्मिक कर्तव्य जिन वचनोंकि आराधना मूलक होकर ही श्रेयस्कर होते हैं इस लिये उनमें आदर करना चाहिये, यह समझाने के लिये उन वचनोंका माहात्म्य सूत्रकार प्रदर्शित करते हैं -'जिणवयणे' इत्यादि।
अन्वयार्थ-(जे-ये) जो (जिणवयणे-जिनवचने)जिनेन्द्र देवके आगममें (अणुरत्ता-अनुरक्ताः) अनुरक्त प्रीति संपन्न हुआ करते हैं तथा (जे-ये)जो (जिणवयणं-भावेणं करिति-जिनवचनं भावेन कुर्वन्ति) जिन वचनोंको भाव पूर्वक जीवनमें उतारते है (ते-ते) वे (अमला-अमलाः) भावमल रहित होकर (असंकिलिट्ठा-असंक्लिष्टाः) रागादिक संक्लेशोंसे रहित बन जाते हैं और उन्हीं जीवोंका (परित्तसंसारी-परीतसंसारिणः ) संसार अल्प रह जाता है। भावार्थ-जो प्राणी जब जिन वचनोंमें सम्यक् श्रद्धावन्त बन जाते हैं
સમસ્ત સંલેખના આદિક ધાર્મિક કર્તવ્ય જીન વચનોની આરાધના મૂલક થવાથી જ શ્રેયસ્કર થાય છે આ કારણે એમાં આદર કરવો જોઈએ. આ સમજાવવા માટે એ વચનનું માહાસ્ય સૂત્રકાર પ્રદર્શિત કરે છે."जीण वयणे" त्याल!
अन्वयार्थ-जे जिणवयणे-ये जिनवचने रे ने वन माराममा अणुरत्ता-अनुरक्ताः अनु२४त-प्रीतिसपन्न छोय छे तथा जे जिणयणं भावेणं किरिति-ये जिनवचनं भावेन कुर्वन्ति २ ७ ५यनाने बापू वनमा उतारे छ ते-ते । अमला-अमलाः मा भग २डित पनीने असंकिलिदा-असंक्लिष्टाः २हिना ४२शाथी २डित मनी लय छे. मने मे। वानी परित्त संसारीपरीत संसारिणः संसार ५८५ २ही onय छे..
ભાવાર્થ-જે પ્રાણી જ્યારે જીન વચનામાં સમ્યક શ્રદ્ધાવાન બની જાય
उत्तराध्ययन सूत्र :४