Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३२ गंधविषये द्वेषस्यानर्थत्वनिरूपणम्
टीका--' गंधाणुरतस्स ' इत्यादि -
9
एवं गन्धानुरक्तस्थ, नरस्य कदाचित् किंचित् सुखं कुतो भवेत् यस्य कृते दुखं निर्वर्तयति, तत्र गन्धानुरागे, तथा उपभोगेऽपि = गन्धस्योपभोगेऽपि क्लेश दुःखं भवति । स उपभोगः कथंभूत ? इत्याह- 'जस्स' इति । यस्योपभोगस्य कृते दुखं निर्वर्तयति । शेष व्याख्या पूर्ववत् ॥ ५८ ॥
एवं गंधविषये रागोऽनर्थ हेतुरित्युक्तम्, अथ तत्र द्वेषोऽप्यनर्थहेतुरित्याहमूलम् - एमेव गंधेम्मि गओ पेओसं, उवेई दुक्खोहपरम्पराओ । पट्ठचित्तो यचिणइ कम्मं, जं' से पुणो होई देहं विवांगे ॥५९ छाया -- एवमेव गन्धे गतः प्रद्वेषं, उपैति दुःखौघपरम्पराः । मद्विष्टचित्तश्च निनोतिकर्म, यत्तस्य पुनः भवति दुःखं विपाके ॥ ५९ ॥ टीका - ' एमेव ' इत्यादि -
गन्धे प्रद्वेषं गतः, एवमेव दुःखौधपरम्पराः, उपैति । अपि च मद्विष्टचित्तः सन् यत् कर्म चिनोति, तस्य विपाके पुनर्दुःखं भवति इत्यन्वयः व्याख्या पूर्ववत् ।। ५९ ।।
'गंधाणु' इत्यादि ।
इस प्रकार गंधगुण में अनुरक्त बने हुए प्राणीको किसी भी समयमें थोडा सा भी सुख कैसे हो सकता है। जब उस गन्धमें अनुराग करने पर दुःख होता है तो उसके उपभोग में भी दुःख ही मिलेगा। फिर यह कितने आश्चर्यकी बात है कि जो जीव इसके उपभोगके लिये दुःख पाता है ॥५८॥
इस प्रकार गंधके विषयमें रागको अनर्थका हेतु कह कर अब 'द्वेष भी अनर्थका हेतु है' सो कहते हैं - 'एमेव' इत्यादि ।
५१९
66
गंधाणु" त्याहि !
આ પ્રમાણે ગંધ ગુણમાં અનુરક્ત બનેલા પ્રાણીને કાઇ પણ સમયે થોડુ' પણ સુખ કયાંથી મળી શકે? જ્યારે એ ગંધમાં અનુરાગ કરવાથી દુઃખ થાય છે તેા પછી એ મળ્યા છતાં પણ દુઃખ જ મળવાનું, છતાં પણ કેટલા આશ્ચર્યની વાત છે કે, અનેક રીતે શરૂમાં અને પછીથી દુઃખાના અનુભવ કરવા છતાં પણ જીવ એના ઉપભાગ માટે તડપતાજ રહે છે. ૫૮ાા
આ પ્રમાણે ગંધના વિષયમાં રાગને અનર્થ ના હેતુ કહી હવે દ્વેષ પણ અનथना हेतु छे' मे मतलावे छे – “ एमेव " त्याहि.
"
उत्तराध्ययन सूत्र : ४