Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ वनस्पति कायजीवनिरूपणम् मूलम्--बायरा जे उ पंजत्ता, दुविहीं ते वियाहिया।
साहारणसरीरा यं. पत्तेगा य तहेवे ये ॥ ९४ ॥ छाया-बादरा ये तु पर्याप्ताः, द्विविधा स्ते व्याख्याताः।
साधारणशरीराश्च, प्रत्येकं च तथैव च ॥९४॥ टीका-'बायरा जे उ पज्जत्ता' इत्यादि
ये तु पर्याप्ता बादरा स्ते द्विविधाः व्याख्याताः। तद्यथा-साधारण शरीराः, साधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां ते तथा, प्रत्येकं-प्रत्येक शरीराश्च-एकम् एकं प्रति- प्रत्येकम् एकैशो विभिन्नं शरीरं येषां ते प्रत्येक शरीराः, तेषां हि यदेकस्य शरीरं न तदन्यस्य भवति। तथैव चेति पादपूरणे ॥९४॥ दोनों प्रकार भी ( पज्जत्तमपज्जत्ता-पर्याप्ताः अपर्याप्ताः) पर्याप्त और अपर्याप्तके भेदसे (दुहा-विधा) दो प्रकारके है ॥९३॥
'बायरा' इत्यादि
अन्वयार्थ-(जे उ पज्जत्ता बायरा-ये तु पर्याप्ता बादराः) जो पर्याप्त बादर वनस्पतिजीव है (ते-ते) वे (दुविहा वियाहिया-द्विविधाः व्याख्याताः) दो प्रकारके होते है । (साहारण सरीराय तहेव पत्तेगाय-साधारणशरीराश्च तथैव प्रत्येकं च) एक तो साधारण शरीरवाले और दूसरे प्रत्येक शरीरवाले जिन अनंत जीवोंका एक ही शरीर होता है वे साधारण वनस्पति जीव हैं तथा जिन जीवोंका अपना२ भिन्नर शरीर होता है वे प्रत्येक वनस्पति जीव हैं। साधारण जीव एक शरीरके आश्रय अनंत रहते हैं तथा प्रत्येक जीव एक शरीरके आश्रय एक ही जीव रहता है ॥१४॥ पर्याप्ताः अपर्याप्ताः पर्यात भने ५५र्यासना मेथी दुहा-द्विधा में ५४२न छ.॥3॥ ___ "बायरा' छत्यादि ।
अन्वयार्थ -जे उ पजत्ता बायरा-ये तु पर्याप्ता बादरा रे पास मार वनस्पति १ छे ते-ते ते दुविहा वियाहिया-द्विविधा व्याख्याताः २ प्रान। डाय छे. साहारणसरीराय तहेव पत्तेगाय-साधारणशरीराश्च तथैव प्रत्येकाय मे તે સાધારણ શરીરવાળા અને બીજા પ્રત્યેક શરીરવાળા જે અનંત જીને એક જ શરીર હોય છે તે સાધારણ વનસ્પતિ જીવ છે. તથા જે જીવને પિતપોતાનાં ભિન્ન ભિન્ન શરીર હોય છે એ પ્રત્યેક વનસ્પતિ છવ છે. સાધારણ જીવ એક શરીરના આશ્રયે અનંત રહે છે. તથા પ્રત્યેક જીવ એક શરીરના આશ્રયે એક જ જીવ રહે છે. જે ૯૪ છે.
उत्तराध्ययन सूत्र:४