Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९२४
उत्तराध्ययनसूत्रे सागरोपमपरः कालविशेषार्थविवक्षया प्रयुक्तत्वादिति बोध्यम् । इयमुत्तरनिकायाधिपस्य बलेरेव स्थितिः, दक्षिणनिकाये तु चमरेन्द्रस्यापि सागरोपममेव । जघन्येन तु दशवर्षसहस्रिका दशसहस्रवर्षप्रमाणा स्थितिरित्यर्थः । इयमेव किल्विषिकाणामपि स्थितिः स्थितिप्रभावादीनां सहैव हासादिति भावनीयम् । एवमुत्तरत्रापि ॥ २१८ ॥ २१९ ॥
अब सूत्रकार देवोंके स्थिति कहते हैं—'साहियं' इत्यादि।
अन्वायार्थ-(भोमेज्जाणं-भौमेयानाम् ) भवनवासियोकी (ठिईस्थितिः) आयुस्थिति (उक्कोसेण-उत्कर्षण) उत्कृष्टकी अपेक्षा (साहियम् एक सागरम्-साधिकम् एकं सागरम् ) कुछ अधिक एक सागरोपमकी है। इसी तरह आगे भी सागर शब्दसे सागरोपम समझना चाहिये। प्रमाण दो प्रकारका कहा गया है एक लौकिक प्रमाण और दूसरा लोकोत्तर प्रमाण । सागरोपम प्रमाणकाल लोकोत्तर प्रमाण है। (जहन्नेणं-जघन्येन) भवनवसियोंकी आयुस्थिति जघन्यकी अपेक्षा (दसवाससहस्सिया-दशवर्ष सहस्रिका) दश हजार वर्षकी है ।
भावार्थ--यहां भवनपतिनिकायोंकी जघन्य और उत्कृष्टकी स्थिति कही जा रही है वह इस प्रकार जानना चाहिये भवानपतिनिकाय के असुरकुमार, नागकुमार, आदि दस भेद हैं। हर एक भेदके दक्षिणार्धके अधिपति और उत्तरार्धके अधपतिरूपसे दो दो इन्द्र हैं। उनमें से दक्षिण और उत्तरके दो असुरेन्द्रोंकी उत्कृष्ट स्थिति इस प्रकार है दक्षिणार्धके अधिपति चमरनामक असुरेन्द्रकी स्थिति
हवे सूत्रा२ पोनी स्थिति मतावे ----" साहिय" त्या !
अन्वयार्थ -भौमेज्जाणं-भौमेयानाम् नवनवासीयानी ठिई-स्थिति आयु स्थिति उक्कोसेण-उत्कर्षेण कृष्टनी मपेक्षाथी साइयं एकसागरं-साधिकम् एकं સાર થડીક અધિક એક સાગરોપમના છે આ પ્રમાણે આગળ પણ સાગર શબ્દથી સાગરોપમ સમજવું જોઈએ. પ્રમાણુ બે પ્રકારના બતાવેલ છે. લૌકિક પ્રમાણ, અને બીજું લોકેત્તર પ્રમાણુ સાગરોપમ પ્રમાણ કાળ કેત્તર प्रभार छ. जहन्नेणं-जघन्येन सपनवासीमानी मायुस्थिति धन्यनी अपेक्षायी दसवाससहस्सिया-दशवर्षसहस्रिका इसM२ (१००००) ११नी छे.
ભાવાર્થ—અહીં ભવનપતિ નિકાની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ બતાવવામાં આવે છે. તે આ પ્રકારે જાણવી જોઈએ. ભવનપતિ નિકાયના અસુરકુમાર, નાગકુમાર આદિ દસ ભેદ છે. દરેક ભેદના દક્ષિણાધના અધિપતિ અને ઉત્તરાર્ધના અધિપતિરૂપથી બબે ઈન્દ્ર છે. એમાંથી દક્ષિણ અને ઉત્તરના બે અસુરેન્દ્રોની ઉત્કૃષ્ટ સ્થિતિ આ પ્રમાણે છે-દક્ષિણાર્ધના
उत्तराध्ययन सूत्र:४