Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ प्रकरणोपसंहारः
टीका -- 'संसारस्था य' इत्यादि
संसारस्थाः = संसारिणः, च = पुनः सिद्धा = मुकाश्व इति = एवं पूर्वोक्तरीत्येत्यर्थः, जीवा व्याख्याताः । मूलभेदमाश्रित्य जीवा द्विविधा एव सन्ति, संसारिणः सिद्धार्थः । अजीवा अपि द्विविधाः, रूपिणः, अरूपिणश्चेति ॥२४७॥
अथकश्चिज्जीवाजीव विभागश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येत, अतस्तदाऽऽशङ्कापनोदार्थमाह
मूलम् - इये जीवमजीवे येँ, सोच्चा सदहिऊण यं ।
सव्वर्नयाणमणुमए, रमेजें संजमे मुंणी ॥ २४८ ॥ छाया - इति जीवान् अजीवांश्च श्रुत्वा श्रद्धाय च । सर्वनयानामनुमते, रमेत संयमे मुनिः || २४८ ||
९३५
इस प्रकार जीव और अजीवोंके भेदोंको कहकर अब उपसंहार करते हैं - 'संसारस्थाय' इत्यादि ।
अन्वयार्थ - (संसारत्था सिद्धाय इय जीवा दुविहा वियाहिया-संसारस्थाः सिद्धाश्र इति जीवा द्विविधा व्याख्याताः) संसारी जीव और सिद्धजीव, इस प्रकार मूल भेदको आश्रित करके जीव दो प्रकारके कहे गये हैं (रूविणोऽरूपीय-रूपिणः अरूपिणश्च ) इसी प्रकार रूपी और अरूपीके भेदसे (अजीवा दुबिहा वियाहिया - अजीवा अपि द्विविधाः व्याख्याताः) अजीव भी दो प्रकारके कहे गये हैं
भावार्थ- संसारी और सिद्ध के भेदसे जिस प्रकार जीव दो प्रकारके माने जाते हैं उसी प्रकाररूपी और अरूपीके भेदसे अजीव भी दो प्रकार के माने गये हैं ।। २४७ ॥
ચ્યા પ્રમાણે જીવ અને અજીવોના ભેદ દેખાડીને હવે ઉપસ'દ્વાર કરે -" संसारत्था य " इत्यादि !
छे
व अने सिद्ध लव, આ
अन्वयार्थ – संसारत्था सिद्धाय इय जीवा दुविहा वियाहिया - संसारस्थाः सिद्धाश्व इति जीवा द्विविधा व्याख्याताः संसारी अारे भूज लेहने याश्रित उरीने लवना मे ले उद्या छे. रूपीणोऽरूपीयरूपिणः अरूपिश्च या प्रहार ३यी भने अइयीना लेहथी अजीवा दुविहा वियाहियाअजीवा अपि द्विविधाः व्याख्याताः अव पशु मे अहारना उद्या छे.
ભાવા—સ’સારી અને સિદ્ધના ભેદથી જે પ્રમાણે જીવ એ પ્રકારના માનવામાં આવે છે એજ પ્રમાણે રૂપી અને અરૂપીના ભેદથો અજીવ પણ બે પ્રકારના માનવામાં આવેલ છે, ૫ ૨૪૭ |
उत्तराध्ययन सूत्र : ४