Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे दिकं, तस्या निर्ग्रहणं-परित्याग, कुर्यात् । द्वितीये वर्षचतुष्के विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः।२५१।
वृतिये वर्षचतुष्टये यत् कर्तव्यं तदाहमुलम्-एगंतरे मायामं कद्द, संवच्छेरे दुवे ।
तओ संवच्छरद्धं तु, नाइविगिहें तवं चरे ॥२५२॥ तओ संवच्छरद्धं तु, विगिहें तुं तवं चरे। परिमियं चैव आयामं, तम्मि संवच्छरे करे ॥२५३॥ कोडीसहियमायाम, क१ संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेण तवं चरे ॥२५४॥ छाया-एकान्तरमाचाम्लं, कृत्वा संवत्सरौ द्वौ ।
ततः संवत्सरा? तु, नातिविकृष्टं तपश्चरेत् ॥२५२॥ ततः संवत्सरार्द्ध तु, विकृष्टं तु तपश्चरेत् ।
परिमितमेव आचाम्लं, तस्मिन् संवत्सरे कुर्यात् ॥२५३॥ वर्षों में (विगई निज्जूहणं करे-विकृति नियूहनं कुर्यात् विकृति-दुग्धादिक कानियूहन परित्याग करे (बिइए वासचउकम्मि-द्वितीये वर्षचतुष्के) द्वितीय वर्ष चतुष्कमें (विचित्तं तु तवं चरे-विचित्रं तु तपश्चरेत् ) विचित्र तप करे।
भावार्थ- बारह वर्षके तीन विभाग करना चाहिये एक २ विभागमें चार चार वर्ष आते हैं। इसी तरह उत्कृष्ट संलेखना धारण करने वालेका यह कर्तव्य है कि वह प्रथमके चार वर्षों में दुग्धादिक विकृतियोंका परित्याग कर देवे पश्चात् द्वितीय चार वर्षों में चतुर्थ षष्ठ अष्टमादिरूप विविध प्रकारकी तपश्चर्या करे। पारणाके दिन कल्पनीय समस्त वस्तुएँ वह ले सकता है ॥ २५१ ॥ विगई निज्जूहणं करे-विकृति निहनं कुर्यात् विकृति-५ महिना परित्या रे बिइए वास चउकम्मि-द्वितीये वर्षचतुष्के भी या२ १२सोमा विचित्तं तु तवं चरे-विचित्रं तु तपश्चरेत वियित्र त५ ४२.
ભાવાર્થ–બાર વર્ષના ત્રણ વિભાગ કરવા જોઈએ. એકેક વિભાગમાં ચાર ચાર વર્ષ આવે છે. આ રીતે ઉત્કૃષ્ટ સંલેખનાં ધારણ કરવાનું તાત્પર્ય એ છે કે, પ્રથમના ચાર વર્ષમાં દુગ્ધાદિક વિકૃતિને પરિત્યાગ કરે. પછીથી બીજા ચાર વર્ષમાં ચતુષ્ટ, ષષ્ટ, અષ્ટમ આદિ વિવિધ પ્રકારની તપસ્યા કરે. અને પારણાના દિવસે કલ્પનીય સઘળી વસ્તુઓ એ લઈ શકે છે. ૨૫૧ 1
उत्तराध्ययन सूत्र:४