Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ अनशनप्रपन्नस्य भावनानिरूपणम् ९४७
टीका--'सम्मइंसणरत्ता' इत्यादि ।
शुक्ललेश्याम् अवगाढा अविष्टाः, अन्यत् सुगमम् ॥२५७॥ मुलम्-मिच्छादसणरत्ता, सनियाणा कण्हलसमोगाढा ।
इये जे मरंति जीवा 'तेसिं पुंण दुल्लहा 'बोही ॥२५॥ छाया--मिथ्यादर्शनरक्ताः, सनिदानाः कृष्णलेश्यामवगाढाः।
इति ये म्रियन्ते जीवाः, तेषां पुनर्दुलभा बोधिः ॥२५८॥ __ 'सम्मदंसणरत्ता' इत्यादि
अन्वयार्थ- (सम्मदंसणरत्ता अनियाणा सुक्कलेसमोगाढा जे जीवा मरंति तेसिं बोही सुलभा-सम्यग्दर्शनरताः, अनिदानाः, शुक्ललेश्यामवगाढाः ये जीवाः म्रियन्ते तेषां बोधिः सुलभा) सम्यग्दर्शनसे युक्त, निदानबंधरहित, तथा शुक्ललेश्या में वर्तमान ऐसे जीव जबमरकर परभव में उत्पन्न होते हैं तो उन्हें वहां बोधि(जैनधर्म)की प्राप्ति सुलभ रहती है।२५७।
'मिच्छादंसणरत्ता' इत्यादि
अन्वयार्थ-(जे मिच्छादसणरत्ता-ये मिथ्यादर्शन रक्ताः) जो मिथ्यादर्शनमें रक्त बने हुए हैं एवं (सनियाणा-सनिदानाः) निदान बंधनसे बद्ध हैं तथा ( कण्हलेसामोगढा-कृष्णलेश्यामवगाढः ) कृष्णलेश्यासे युक्त है ( इय जेजीवा मरंति-इति ये जीवाः म्रियते ) ऐसे जो जीव मरते हैं (तेसिं पुणबोही दुल्हा-तेषां पुनर्बोधिः दुर्लभा) उनको फिर परभवमें
“ सम्मइंसणरत्ता " त्या !
स-क्या-सम्मइंसणरत्ता अनियाणा सुक्कालेसमोगाढा जे जीवा मरंति तेसिं बोही सुलभा-सम्यग्दर्शनरताः, अनिदानाः शुक्ललेश्यामवगाढाः ये जीवा म्रियन्ते तेषां बोधिः सुलभा सभ्यगृहनिया युत, निEIनमधथी २हित, तथा शुस લેશ્યામાં વર્તમાન એવા જીવ જ્યારે મરીને પરભવમાં ઉત્પન્ન થાય છે ત્યારે એને ત્યાં બેધિ જૈનધર્મની પ્રાપ્તિ સુલભ રહે છે. જે ૨૫૭ છે
"मिच्छादसणरत्ता" त्यादि।
मन्वयार्थ-जे मिच्छादसणरत्ता-ये मिथ्यादर्शनरक्ताः २ मिथ्याशनमा २७त मनसा छ अथवा सनियाणा-सनिदाना निहान मनथी पाये छ तय किण्हलेसामोगाढा-कृष्णलेश्यामवगाढा वेश्याथी युक्त छ इय जे जीवा मरंति-इति ये जीवाः म्रियते थे। १२ भरे छे. तेसिं पुण बोहि दुल्लहातेषां पुनर्बोधि दुर्लभाः अमन ५२ममा माथि हुन थाय छे. मड़ी वी
उत्तराध्ययन सूत्र:४