Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ अनशनप्रपन्नस्य भावनानिरूपणम् ९८५ येष्वेयोत्पत्तिः, चरणवैकल्ये तु नानागतिगामित्वमेव भवति । 'मरणे' इति पदेन मरणात् प्रागेतत्सत्तायामपि मरणकाले शुभभावनायाः सद्भावे सुगतिरपि भवतीति सूचितम् ॥ २५५॥
किं चमुलम्-मिच्छादंसणरत्ता, सनियाण उँ हिंसगा।
इये जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥२५६॥ छाया-मिथ्यादर्शनरक्ताः सनिदानास्तु हिंसकाः।
इति ये म्रियन्ते जीवाः, तेषां पुनर्दुर्लभा बोधिः ॥२५६॥ टीका-'मिच्छादसणरत्ता' इत्यादि
मिथ्यादर्शनरक्ताः मिथ्यादर्शन-मोहनीयकर्मोदयजनितं विपरीतज्ञानम् , अतत्त्वे तत्त्वाभिनिवेशः, तत्त्वेचातत्त्वाभिनिवेशः। मिथ्यादर्शनं पञ्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदात् , उपाधिभेदतो बहुतरभेदं चेति । तत्र रक्ताः-आसनाः, तथा-सनिदानाः-निदानं-सानुरागभोगमार्थनारूपं, तेन सह वर्तन्त इति सनिदानाः, तथा-हिंसकाः-प्राणातिपातकारिणः, इति= देवदुर्गतिमें ले जाती है। कारण कि इनकी सत्तामें सम्यग्दर्शन आदि. कोंका सद्भाव नहीं हो सकता है। ये उनकी नाशक हैं । " मरण" पदसे सूत्रकारका यह अभिप्राय है कि भले ही ये भावनाएँ जीवमें मरण के पहिले रही हों तो भी मरणकालमें शुभ भावनाका सद्भाव होने पर जीवको सुगतिकी प्राप्ति होती है ॥२५५॥
और भी-'मिच्छादंसणरत्ता' इत्यादि।
अध्वयार्थ-(मिच्छादसणरत्ता-मिथ्यादर्शनरक्ताः) मिथ्यादर्शनमें रक्त बने हुए (सनियाणा-सनिदानाः) एवं निदान बंधनसे जकडे हुए तथा (हिंसगा-हिंसकाः) प्राणातिपात करने वाले ऐसे (जे जीवा मरंतिશકતું નથી. એ એની અપહારક છે. “મરણ” પદથી સૂત્રકારને એ અભિપ્રાય છે કે, ભલે એ ભાવનાઓ જીવમાં મરણના પહેલાં રહેલી હોય તે પણ મરણ કાળમાં શુભ ભાવનાઓને સદ્ભાવ હેવાના કારણે જીવને સુગતિની પ્રાપ્તિ થાય છે. ર૫પા.
३२ ५-‘मिच्छादसणरत्ता' ईत्यादि।
स-पयार्थ-मिच्छादसणरत्ता-मिथ्यादर्शनरताः मिथ्याशनमा २० भनी २७स, अथवा सनियाणा-सनिदानाः निदान मचनमा १४ायेर मने हिंसगा-हिंसकाः प्रातिपात ४२१पा । जे जिवा मरंति-ये निवाः नियंते उ० ११९
उत्तराध्ययन सूत्र : ४