Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४२
उत्तराध्ययनसूत्रे आचाम्लं कुर्यात् । द्वादशे हि वर्षे निरन्तरमाचाम्लम् , इह तु एकादशे वर्षे चतुर्थादिपारणके । एवेति परिमितमित्युक्तम् ॥२५३॥ 'कोडीसहियमायामं' इत्यादि
संवत्सरे-पक्रमाद् द्वादशे वर्षे, मुनिः अनगारः, कोटीसहितं-कोट्यौअग्रेप्रत्याख्यानाद्यन्तरूपे, सहिते-मिलिते यस्मिंस्तत् कोटीसहितम् । अयं भावःविवक्षितदिने आचाम्लं कृत्वा, पुनर्द्वितीयेऽह्नि आचाम्लमेव प्रत्याख्याति । ततः प्रथमस्य पर्यन्तकोटिः, द्वितीयस्य प्रारम्भकोटिः, इमे द्वे मिलिते भवतः ततस्तत् वर्षमें तो निरन्तर ही आयंबिल करे । ग्यारहवें वर्षमें चतुर्थभक्त आदिके पारणाके दिन आयंबिल करे, इसी सूचनाके निमित्त ही सूत्रकारने "परि मित" शब्द गाथामें रखा है। (संवच्छरे-संवत्सरे) बारहवें वर्षमें फिर (मुणी-मुनिः) वह मुनि (कोडीसहियमायाम कट्ठ-कोटी सहितमाचाम्लं कृत्वा) कोटी सहित प्रथम आयंबिलकी पर्यन्त कोटीके साथ २ दूसरे आयंबिलकी प्रारंभ कोटिको युक्त करके अर्थात् निरंतर आयंबिल करके (मासद्ध मासिएण-मासार्द्धमासिकेन)पन्द्रह दिन पहिलेसे अथवा एक मास पहिलेसे (आहारेण-आहारेण) आहारका प्रत्याख्यान कर (तवं चरेतपः चरेत् ) तपस्या करे अर्थात् संथारा करे। इन गाथाओ द्वारा तृतीय घर्ष चतुष्कमें मुनिको क्या करना चाहिये यह बात मूत्रकारने प्रदर्शित की है इसके द्वारा वे कह रहे हैं कि वह मुनि दो वर्ष तक अर्थात् नौवे और दशवे वर्षमें एकान्तर तप करे और पारणामें आयंबिल करे। फिर ग्यारहवें वर्षके छह मास तक अति विकृष्ट-कठीन तपस्या नहीं કરે. અગ્યારમા વર્ષમા ચતુર્થભકત આદિનું પારણાના દિવસે આયંબિલ કરે. मा सूयनाना निमित्त । सूत्रधारे “ परिमित " श७४ माथामा रामेल छ. संवच्छरे-संवत्सरे मामा वर्षमा त मुणी-मुनिः भुनि कोडीसहियमायाम
कोटीसहितमाचाम्लं कृत्वा छोटी सहीत प्रथम माय मिलनी पन्त કેટીની સાથે સાથે બીજા આયંબિલની પ્રારંભ કોટીન યુકત કરીને, અર્થાત नि२२ माय'मित शन, मासद्धमासिएणं-मासार्द्धम'सिकेन ५४२ दिवस ५i अथवा से भास पहेतiयी आहारेण-आहारेण माहानु प्रत्याभ्यान री तवं चरे-तपः चरेत् तपस्या रे मर्थात् सारे। ४२. 24॥ ॥था द्वारा श्रीत વર્ષ ચતુષ્કમાં મુનિએ શું કરવું જોઈએ આ વાતને સૂત્રકારે પ્રદર્શિત કરેલ છે. આના દ્વારા સૂત્રકાર એ બતાવી રહ્યા છે કે, એ મુનિ બે વર્ષ સુધી એટલે નવમા અને દશમા વર્ષમાં એકાન્તર તપ કરે અને પારણામાં આયંબિલ કરે. પછી અગ્યારમા વર્ષમાં છ મહિના સુધી ઘણી વિકૃષ્ટ-કઠણ તપસ્યા ન કરે
उत्तराध्ययन सूत्र : ४