Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ संलेखनामेदनिरूपणम् भावतस्तु कषायाणां कृशता सम्पादनम् । संवत्सरं मध्यमिका-मध्यमा संलेखना भवति । जघन्यिका जघन्या तु संलेखना षण्मासानभिव्याप्य भवति ॥२५०॥ ___ संलेखनायास्त्रैविध्यमुक्तम् , तत्रोत्कृष्टायाः क्रमयोगमाहमुलम्-पढमे वासचउक्कम्मि, विगइँनिज्जृहणं करे ।
बिइएं वासचउक्कम्मि, विचित्तं तु तवं चेरे ॥२५१॥ छाया-प्रथमे वर्षचतुष्के, विकृतिनियूहनं कुर्यात् ।
द्वितीये वर्षचतुष्के, विचित्रं तु तपश्चरेत् ॥२५१॥ टीका-'पढमे वासचउक्कम्मि' इत्यादि
प्रथमे आये वर्षचतुष्के-संवत्सरचतुष्टये, विकृतिनिहर्ण-विकृतिः-दुग्धावर्षाणि एव उत्कृष्टा संलेखना भवति ) संलेखनाका उत्कृष्टकाल बारह वर्षोंका है। (मज्झिमिया संवच्छरम्-मध्यमिका संवत्सरम्) एक वर्ष काल संलेखनाका मध्यमकाल है । (जहनिया छम्मासा-जयन्यिका षण्मासान्) छहमासका समय संलेखनाका जघन्यकाल है। द्रव्यकी अपेक्षा शरीरका तथा भावकी अपनी कषायोंका कृश करना इसका नाम संलेखना है। यह संलेखना उत्तम, मध्यम और जघन्यके भेदसे तीन प्रकार होती है। बारह वर्ष प्रमाण कालतक जो संलेखना धारणकी जाती है वह उस्कृष्ट संलेखना, एवं छह महीने तक जो आचरितकी जाती है वह जघन्य संलेखना है ॥ २५० ॥
उत्कृष्ट संलेखना क्रमयोग इस प्रकार है-'पढमे' इत्यादि।
अन्वयार्थ-(पढमे वासचउक्कम्मि-प्रथमे वर्षचतुष्के) पहिलेके चार उत्कृष्टा संलेखना भवति स मनाना (कृष्ट ४ मा२ १२सना डाय छ मज्झिमिया संवच्छरम्-मध्यमिका संवत्सरम् से वर्षना संदेमनाना भध्य छे. जहन्निया छम्मासा-जयन्यिका षण्मासान् छ महिनामा समय सोमनानी गधन्य કાળ છે. દ્રવ્યની અપેક્ષા શરીરના તથા ભાવની અપેક્ષા કષાયને કૃષ કરવા એનું નામ સંલેખના છે. આ સંલેખના ઉત્તમ મધ્યમ અને જઘન્યના ભેદથી ત્રણ પ્રકારની હોય છે. બાર વર્ષ પ્રમાળ કાળ સુધી જે સંલેખના ધારણ કરવામાં આવે છે તે ઉત્તમ સંલેખના છે. એક વર્ષ પ્રમાણ કાળ સુધી જે ધારણ કરવામાં આવે છે તે મધ્યમ સંલેખના છે અને છ મહિના સુધી જે આચરવામાં આવે છે તે જઘન્ય સંલેખના છે. જે ૨૫૦ છે
•ट समनानो भयो म प्रारथी छ–“पढमे" त्याह! भन्वयार्थ-पढमे वास चउकम्मि-प्रथमे वर्षचतुष्के पडेसाना या२ १२सामा
उत्तराध्ययन सूत्र:४