Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८८१
प्रियदर्शिनी टीका. अ. ३६ नैरयिकजीवनिरूपणम् ६, तथा तमस्तमः तमस्तमः प्रभा महातमोरूपा ७, इतिअनेन प्रकारेण, पृथि. वीभेदरूपेण, एते उक्तरूपाः, नैरयिकाः नैरयिकः जीवाः, सप्तधा परिकीर्तिताः ।।
ते सर्वे नैरयिकास्तु लोकस्यैकदेशे-लोकैकभोगवर्तिनः, व्याख्याताः। अतः परं तेषां कालविभाग चतुर्विधं वक्ष्यामि ॥ १५९ ॥ १६० ॥ है। इस धूमप्रभा नरकमें धूम जैसा पुद्गलोंका परिणमन होता रहता है।५।अंधकारकीप्रभातुल्यप्रभा जिस नरकमें है वह तमाप्रभापृथिवी है।६। तथा गाढ अंधकारके समान जिस पृथिवीकी कांति है वह तमस्तमः प्रभा है।७। इस तरह सात पृथिवियोंके भेदसे नारकी जीव सात प्रकार के कहे गये हैं ॥१५८॥ ____ अन्वयार्थ-(ते सव्वे लोगस्स एगदेसम्मि वियाहिया-ते सर्वे लोकस्य एकदेशे व्याख्याताः ) ये सब लोकके एक भागमें रहते हैं। (एतो कालविभाग वोच्छं-अतः परं कालविभागं वक्ष्यामि) अब इसके बाद कालविभाग कहता हूं वह कालविभाग (तेसिं-तेषाम् ) इन नारकी जीवोंका (चउन्विहं-चतुर्विधम् ) चार प्रकारका है ॥१५९।।
ये नारकी जीव (संतई पप्प-सन्ततिं प्राप्य ) प्रवाहकी अपेक्षा (अणाइया-अनादिकाः) अनादि (वि य-अपि च) और (अपज्जवसिया -अपर्यवसिताः ) अनंत है। तथा (ठिई पडुच्च-स्थितिं प्रतीत्य) आयुस्थिति और कालस्थितिकी अपेक्षा (साईया वि य सपज्जवसियासादिकाः अपि च सपर्यवसिताः ) सादि और सांत हैं ॥१६०॥ ધુમાડા જેવા પુદ્ગલોનું પરિણમન થયા કરે છે. ૫. અંધકારના જેવી કાંતિ જે નરકમાં છે તે તમ પ્રભા છે. ૬. તથા ગાઢ અંધકારના જેવી જે પૃથવીની કાંતિ છે તે તમસ્તમપ્રભા છે. ૭. આ પ્રમાણે સાત પૃથવીઓના ભેદથી નારકીય જીવ સાત પ્રકારના કહેવાયા છે. જે ૧૫૮ |
अन्वयार्थ-ते सव्वे लोगस्स एगरेसम्मि वियाहिया-ते सर्वे लोकस्य एकदेशे व्याख्याताः २ मा साना मे मा २९ छे. एत्तो कालविभागं वोच्छं-अतः परं कालविभागं वक्ष्यामि वे पानी पछी विभागने ई छु. मा विमा तेसिं-तेषां मा ना२४ीय पोना चउव्विहं-चतुर्विधम् ચાર પ્રકારના છે. જે ૧૫૯ છે
सन्याथ-सा ना२४ीय ०१ संतई पप्प-संततिं प्राप्य प्रबाडनी अपेक्षाथी अणाइया अनादिकाः सनाह वि-य अने. अपज्जवसिया-अपर्यवसिताः मन छ तथा ठिई पडुच्च-स्थितिं प्राप्य आयुस्थिति मने स्थितिनी अपेक्षाया साईया वि य-सपज्जवसिया साही भने सात छ. ॥१०॥ उ०-१११
उत्तराध्ययन सूत्र:४