Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे भेदान्नैरयिकाणां भेदा भवन्तीत्यतः पृथिवीभेदमाह-'रयणाभ' इत्यादि । रत्नाभा-रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आभा-प्रभा यस्यां सा रत्नाभा-रत्नप्रभेत्यर्थः । शर्कराभा शर्करा लघुपाषाणखण्डरूपा तदाभी शर्कराप्रभेत्यर्थः । वालुकामा बालुका- रेती' इति प्रसिद्धा, तद्वत् आभा-प्रभा यस्यां सा वालुकाभा, वालुकाप्रभेत्यर्थः, च आख्याता ॥ १५७ ॥
पङ्कामा पङ्क-कर्दमः, तद्वदामा यस्यां सा तथा, पङ्कप्रमेत्यर्थः । धूमामाधूमप्रभा, तत्र धूमतुल्यपुद्गलपरिणामसद्भावात् ५, तम इति तमः प्रभा तमोरूपा विधाः सप्तसु पृथिवीषु भवंति) नारकी जीव सात प्रकारके हैं और ये सात पृथिवियों-नरकोंमें रहते हैं। वे सात पृथिवी ये हैं-( रयणाभरत्नाभा) रत्नप्रभा (सकराभा-शर्कराभा) शर्कराप्रभा (वालुयाभावालुकाभा) वालुकाप्रभा ॥१५७॥
(पंकाभा-पङ्काभा) पङ्कप्रभा (धूमाभा-धूमाभा) धूमप्रभा (तमातमः) तमःप्रभा (तमतमा-तमस्तमः) तमस्तमाप्रभा। रत्नप्रभा पृथिवीमें भवनपति देवोंके आवासस्थान हैं। ये आवासस्थान रत्नोंके बने हुए हैं। इनकी प्रभा इस पृथिवीमें व्याप्त रहती है अतः उससे इस पृथिवीका नाम रत्नप्रभा ऐसा पड़ा है।१। शर्करा नाम लघु पाषाण खंडोंका है। इनकी आभाके समान दूसरी भूमिकी आभा है। इससे उसका नाम शर्करा प्रभा है ।। रेतीके समान जीस भूमिकी कान्ति है उसका नाम वालुकाप्रभा है।३। पङ्क नाम कीचड़का है। कीचड़के समान जिसकी प्रभा है वह पंकप्रभा है।४। धूमके सदृश जिसकी प्रभा है वह धूममभा અવનિત્ત નારકીય જીવ સાત પ્રકારના છે અને તે સાત પૃથવીઓ નરકમાં રહે છે એ સાત पृथवी प्रमाणे छे-रयणाभ-रत्नाभा रत्नप्रसा, सकराभा-शर्कराभा ॥४२॥ प्रमा, वालुयाभा-वालुकामा पाप्रमा, पंकाभा-पङ्कामा ५४मा, धूमामा धूमामा धूमप्रसा, तमा-तमः तभप्रमा, तमतमा-तमस्तमः तमस्तमप्रसा. ॥ १५७ ॥
રત્નપ્રભા પૃથવીમાં ભવનપતિદેવોનું આવાસસ્થાન છે. આ આવાસસ્થાન રત્નનું બનેલ છે. આની પ્રભા આ પૃથવીમાં વ્યાપ્ત રહે છે જેથી તેના વડે આ પૃથવીનું નામ રત્નપ્રભા એવું પડેલ છે. ૧. શકરા નામ લઘુપાષાણ ખંડોનું છે તેની આભાના સમાન બીજી ભૂમિની આભા છે જેથી તેનું નામ શર્કરામમા છે. ૨. રેતીના જેવી જે ભૂમિની કાંતિ છે તેનું નામ વાલુકાપ્રભા છે ૩. પંકનામ કાદવનું છે કાદવના જેવી જેની કાંતિ છે તે પંકપ્રભા છે. ૪. ધુમાડાના જેવી જેની કાંતિ છે તે ધૂમપ્રભા છે. આ ધૂમપ્રભા નરકમાં
उत्तराध्ययन सूत्र:४