Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
E
--
-
-
--
--
-
उत्तराध्ययनसूत्रे _ 'दुविहा ते' इत्यादि।
द्विविधाः उक्तरीत्या द्विप्रकारका अपि-पञ्चेन्द्रियतियश्चः, पुनस्त्रिविधा भवन्ति । के ते त्रयः ? इत्याकाङ्क्षायामाह-'जलयरा' इत्यादि । जलचराः स्थलचरास्तथा नभश्वराश्चेति त्रयो बोद्धव्याः, तेषां त्रयाणां भेदान मे=मम समीपे शृणुत ॥१७२॥ स्पर्श तथा संस्थानरूप देशकी अपेक्षासे और भी बहुत भेद हो जाते हैं ।
अब पंचेन्द्रिय तिर्यग्जीवोंको कहते हैं-'पंचिंदिय०' इत्यादि।
अन्वयार्य-(पंचिदिय तिरिक्खाओ दुविहा-पंचेन्द्रियाः तिर्यश्च: विविधाः) पंचेन्द्रिय तिर्यञ्च दो प्रकारके (वियाहिया-व्याख्याताः) कहे हैं संमुच्छिम तिरिक्खाओ तहा गन्भवतिया-संमूच्छिम तिर्यञ्चश्च तथा गर्भव्युत्क्रान्तिकाः) १ संमूछिमतियञ्च और २ गर्भज तिर्यश्च । मनः पर्याप्तिके अभावमें जो सदा संमूच्छिमकी तरह होते हैं वे संमूच्छिम पंचेन्द्रिय तिर्यश्च है। तथा गर्भसे जिनकी उत्पत्ति होती है वे गर्भज पंचेन्द्रिय तिर्यश्च हैं ॥ १७१ ॥ ___ अन्वयार्थ (दुविहा ते तिविहा भवे-द्विविधाः ते त्रिविधाः भवंति) वे दोनों प्रकारके तिर्यञ्च तीन प्रकारके और होते है (जलयरा थलयरा तहा नहयरा-जलचराः स्थलचराः तथा नभश्चराः)१ जलचर, २ स्थलचर, ३ एवं नभश्चर खेचर (तेसि भए सुणेह मे तेषां भेदान् श्रृणुत मे) अब मैं इनके भेदोंको कहता हूं सो सुनो ।। १७२ ।। અપેક્ષાથી બીજા પણ ઘણા ભેદ થઈ જાય છે. તે ૧૭૦ છે
पाय छन्द्रिय तिय य वाने मताव छ-" पंचेंदिय" त्या । अन्वयार्थ-पंचिंदिय तिरिक्खाओ दुविहा-पचेन्द्रियाः तिर्यञ्चः द्विविधाः पांय धन्द्रिय तिर्य य में प्रा२ना वियाहिया-व्याख्याताः ४३ छ. संमूच्छिमतिरिक्खाओ तहा गब्भवतिया-संमूछिमतिर्यञ्चश्च तथा गर्भव्युत्क्रान्तिकाः (१) सरिभ. તિય"ચ અને (૨) ગર્ભજ તિર્યચ. અને પર્યાપ્તિના અભાવમાં જે સદા સંમછિતની માફક હોય છે તે સંમૂચ્છિમ પંચેન્દ્રિય તિર્યંચ છે. તથા ગરભથી જેની ઉત્પત્તિ થાય છે તે ગર્ભજ પંચેન્દ્રિય તિર્યંચ છે. ૧૭૧ છે
मन्वयार्थ-दुविहा ते तिविहा भवे-द्विविधाः ते विविधाः भवन्ति मामे ॥२॥ तिर्य यत्र प्रा२नधुमा डाय छे. जलयरी थलयरा तहा नहयराअलचराः स्थलचराः तथा नभश्चराः य२ १ स्थणय२, २ नमश्वर-मेयर 3 अवडंतेसिं भेए-तेषां भेदान् सेना नेहाने छत सुणेह-श्रृणुत साम॥१७२॥
उत्तराध्ययन सूत्र:४