Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 927
________________ ९०९ प्रियदर्शिनी टीका. अ० ३६ देवनिरूपणम् दशधा तु भवनवासिनः, अष्टधा वनचारिणः। पञ्चविधा ज्योतिषिकाः, द्विविधा वैमानिका स्तथा ॥२०४॥ टीका-'देवा चउविवहा वुत्ता' इत्यादि देवाश्चतुर्विधा उक्ताः-तीर्थकरादिभिः कथिताः। तद् यथा-भौमेयाः भूमौ भवाः भौमेयाः भवनवासिनः, तद्भवनानां रत्नप्रभापृथिव्यन्तर्भूतत्वात् , तथाव्यन्तराः वि-विविधानि, अन्तराणि-उत्कर्षापकर्षात्मकविशेषतारूपाणि, येषां ते तथा, यद्वा-विविधानि अन्तराणि-निवासभूतानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः। तथा-ज्योतिष्काः, ज्योतिः स्वरूपाः प्रकाशाधिक्यात् । तथावैमानिका:-विमानवासिनश्चेति । तान् चतुर्विधान् देवान् कीर्तयतः, मे मम समीपे शृणु ॥२०३॥ 'दसहा उ' इत्यादि तत्र भवनवासिनस्तु दशधा दशविधा भवन्ति । वनचारिणः व्यन्तरा अष्टधा =अष्ट प्रकारकाः, ज्योतिष्काः पञ्चविधाः, तथा-वैमानिका द्विविधाः ॥२०४॥ मनुष्योंके विषयका निरूपण करके अब सूत्रकार देवों के विषयमें कहते हैं-'देवा' इत्यादि। __ अन्वयार्थ (देवा चउन्विहा वुत्ता-देवाः चतुर्विधाः उक्ताः) तीर्थकर गणधरोने देव चार प्रकारके कहे हैं। (ते कित्तयओ मे सुण-तान् कीर्तयतः मे श्रृणु) उन्हें मैं कहता हूं सो सुनो। (भोमिज्ज वाणमन्तर जोइस वेमाणिया-भौमेय, व्यन्तर, ज्योतिः, वैमानिकाः) वे उनके चार प्रकार ये हैं-१ भवनवासी २च्यन्तर ३ ज्योतिषी और ४ वैमानिक ॥२०३॥ इनमें (भवणवासी दसहा-भवनवासिनः दशधा) भवनसासी देव दस प्रकारके हैं तथा (वणचारिणो-वनचारिणः) व्यन्तर देव (अट्टहा-अ. મનુષ્યના વિષયનું નિરૂપણ કરીને હવે સૂત્રકાર દેવના વિષયમાં કહે छ-" देवा" त्यादि। मन्वयार्थ-देवा चउव्विहावुत्ता-देवाः चतुर्विधाः उक्ताः तीथ ३२ पराये हे यार ४१२ना मताच्या छ. ते कित्तयओ मे सुण-तान् कीर्तयतः मे श्रृणु at ई छुते समय तेना या२ १२ २ प्रमाणे छ भोमिज वाणमन्तर जोइस वेमाणिया-भौमेय, व्यन्तर, ज्योतिः, वैमानिकाः १. नवनवासी, २. व्यतर, 3. योतिषि भने ४. वैमानि. ॥ २०॥ _____ मन्वयार्थ-भवनवासी दसहा-भवनवासिनः दशधा मानी २ सपनवासी देव इस प्रजानां छ तथा वणचारिणो-वनचारिणः व्यन्त२ हेव माप्रारना छ उत्तराध्ययन सूत्र:४

Loading...

Page Navigation
1 ... 925 926 927 928 929 930 931 932 933 934 935 936 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032