Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९०९
प्रियदर्शिनी टीका. अ० ३६ देवनिरूपणम्
दशधा तु भवनवासिनः, अष्टधा वनचारिणः।
पञ्चविधा ज्योतिषिकाः, द्विविधा वैमानिका स्तथा ॥२०४॥ टीका-'देवा चउविवहा वुत्ता' इत्यादि
देवाश्चतुर्विधा उक्ताः-तीर्थकरादिभिः कथिताः। तद् यथा-भौमेयाः भूमौ भवाः भौमेयाः भवनवासिनः, तद्भवनानां रत्नप्रभापृथिव्यन्तर्भूतत्वात् , तथाव्यन्तराः वि-विविधानि, अन्तराणि-उत्कर्षापकर्षात्मकविशेषतारूपाणि, येषां ते तथा, यद्वा-विविधानि अन्तराणि-निवासभूतानि गिरिकन्दरविवरादीनि येषां ते व्यन्तराः। तथा-ज्योतिष्काः, ज्योतिः स्वरूपाः प्रकाशाधिक्यात् । तथावैमानिका:-विमानवासिनश्चेति । तान् चतुर्विधान् देवान् कीर्तयतः, मे मम समीपे शृणु ॥२०३॥
'दसहा उ' इत्यादि
तत्र भवनवासिनस्तु दशधा दशविधा भवन्ति । वनचारिणः व्यन्तरा अष्टधा =अष्ट प्रकारकाः, ज्योतिष्काः पञ्चविधाः, तथा-वैमानिका द्विविधाः ॥२०४॥
मनुष्योंके विषयका निरूपण करके अब सूत्रकार देवों के विषयमें कहते हैं-'देवा' इत्यादि। __ अन्वयार्थ (देवा चउन्विहा वुत्ता-देवाः चतुर्विधाः उक्ताः) तीर्थकर गणधरोने देव चार प्रकारके कहे हैं। (ते कित्तयओ मे सुण-तान् कीर्तयतः मे श्रृणु) उन्हें मैं कहता हूं सो सुनो। (भोमिज्ज वाणमन्तर जोइस वेमाणिया-भौमेय, व्यन्तर, ज्योतिः, वैमानिकाः) वे उनके चार प्रकार ये हैं-१ भवनवासी २च्यन्तर ३ ज्योतिषी और ४ वैमानिक ॥२०३॥
इनमें (भवणवासी दसहा-भवनवासिनः दशधा) भवनसासी देव दस प्रकारके हैं तथा (वणचारिणो-वनचारिणः) व्यन्तर देव (अट्टहा-अ.
મનુષ્યના વિષયનું નિરૂપણ કરીને હવે સૂત્રકાર દેવના વિષયમાં કહે छ-" देवा" त्यादि।
मन्वयार्थ-देवा चउव्विहावुत्ता-देवाः चतुर्विधाः उक्ताः तीथ ३२ पराये हे यार ४१२ना मताच्या छ. ते कित्तयओ मे सुण-तान् कीर्तयतः मे श्रृणु at ई छुते समय तेना या२ १२ २ प्रमाणे छ भोमिज वाणमन्तर जोइस वेमाणिया-भौमेय, व्यन्तर, ज्योतिः, वैमानिकाः १. नवनवासी, २. व्यतर, 3. योतिषि भने ४. वैमानि. ॥ २०॥ _____ मन्वयार्थ-भवनवासी दसहा-भवनवासिनः दशधा मानी २ सपनवासी देव इस प्रजानां छ तथा वणचारिणो-वनचारिणः व्यन्त२ हेव माप्रारना छ
उत्तराध्ययन सूत्र:४