Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ कल्पातीतदेवनिरूपणम्
उपरितनोपरितनाश्चैव९, इति ग्रैवेयकाः सुराः। विजया१, वैजयन्ताश्च२, जयन्ता३, अपराजिताः४ ॥२१४॥ सर्वार्थसिद्धकाश्चैव५, पञ्चधाऽनुत्तराः सुराः।
इति वैमानिका एते, नैकथा एवमादयः ॥२१५॥ टीका-'कप्पाईया उ जे देवा' इत्यादि
ये तु कल्पातीता देवास्ते द्विविधा व्याख्याताः। तद् यथा-ग्रैवेया अनुत्तराश्चेति । तत्र त्रैवेया:-ग्रीवेव ग्रीवा, तस्यां भवा ग्रैवेयाः, नवधा भवन्ति । लोकरूपस्य पुरुषस्य ग्रीवाप्रदेशविनिविष्टाः-ग्रीवाभरणभूता इति ते देवा अपि ग्रैवेया उच्यन्ते ॥२१॥
ग्रेवेयकदेवानां भेदानाह-'हेटिमा हेट्ठिमा चेव' इत्यादि। अवेयकेषु हि त्रीणि त्रीकाणि सन्ति । तत्र प्रथमं त्रिकमधस्तमत्वेन हिटिममिअब कल्पातीत देवोंके भेद कहते हैं--कप्पाईया' इत्यादि ।
अन्वयार्थ--(जे उ कप्पईया देवा ते दुविहा वियाहिया-ये तु कल्पातीताः देवा ते द्विविधाः व्याख्याताः) जो कल्पातीत वैमानिक देव कहे गये है वे दो प्रकारके है (गोविजाणुत्तराचेण-ग्रैवेयाजानुत्तराश्च) १ ग्रैवे. यक और दूसरे अनुत्तर अर्थात् नव ग्रैवेयकोंमें जो देव उत्पन्न होते हैं वे ग्रैवेयक है एवं पांच अनुत्तर विमानोमें जो उत्पन्न होते है वे अनुत्तर विमानवासी देव है। इनमें जो ग्रैवेयक देव होते है वे नौ प्रकारके है ॥ २११ ॥ लोकका संस्थान पुरुषके आकार जैसा है उसमें ग्रीवाके स्थानापन्न ये नौ अवेय है इसलिये जिस प्रकार ग्रीवामें आभरण विशेष होता है उसी प्रकार लोकरूप पुरुषके ये नौ ग्रैवेय आभरण स्वरूप है। इनमें जो देव रहते है वे ग्रैवेयक कहे जाते है। ग्रैवेयकों में तीन तीन त्रिक है।
वे ४६५ातात पोना ले छे-“कप्पाईया । त्याहा
अन्वयार्थ:-जे उ कप्पाईया देवा ते दुविहा वियाहिया-ये तु कल्पातीताः देवा ते द्विविधाः व्याख्याताः २ ४६५ातात वैमानि: । वाम माया छेते मे प्रारना छ. गोविज्जाणुत्तराचेव-प्रैवेयानुत्तराश्च १ |वेयर अने २ अनुत्तर અર્થા-નવયુકેમાં જે દેવ ઉત્પન્ન થાય છે તે પ્રિવેયક છે અને જે પાંચ અનુત્તર વિમાનમાં જે ઉત્પન્ન થાય છે તે અનુત્તર વિમાનવાસી દેવ છે તેની અંદર જે વેયક દેવ હોય છે તે નવ પ્રકારના છે. જે ૨૧૧
લેકના સંસ્થાન પુરૂષના આકાર જેવા હોય એમાં ડેકમાં સ્થાનાપન્નના આ નવ રૈવેયક છે, આ કારણે જે રીતે ડોકમાં આભરણ વિશેષ હોય તે પ્રમાણે લેકરૂપ પુરૂષના આ નવ થ્રિવેય આભરણ સ્વરૂપ છે તેની અંદર જે દેવ
उत्तराध्ययन सूत्र:४