Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६४
उत्तराध्ययनसूत्रे ते त्रीन्द्रियाः पिपीलिकादयः । चत्वारः चतुरिन्द्रियाः-स्पर्शनं-रसनं घ्राणं चक्षुश्चेति चत्वारि इन्द्रियाणि येषां ते चतुरिन्द्रियाः भ्रमरादयः। पञ्चेन्द्रियाश्च स्पर्शनं-रसनं घ्राणं चक्षुः श्रोत्रं चेति पञ्च इन्द्रियाणि येषां ते पञ्चेन्द्रियाः-एकेन्द्रियादि चतुरिन्द्रियपर्यन्ततिर्यग्योनिजव्यतिरिक्ताः । मत्स्यादयतिर्यग्योनिजास्तथा सर्वे नारका मनुष्यादेवाश्च पञ्चेन्द्रिया इत्यर्थः ॥ १२७ ॥
तत्र द्वीन्द्रियजीवानाह-- मूलम्-बेइंदिया उ जे जीवा, दुविहा ते पंकित्तिया ।
पज्जत्तमपजत्ती, तेसिं भेएं सैंणेह मे ॥ १२८ ॥ किमिणो सोमंगला चेव, अलसा माइवाया।
वासीमुहा य सिप्पिया, संखं संखणंगा तहा ॥१२९॥ गया है वह चार प्रकारका होता है। (बेइंदिय तेइंदिय चउरो पंचिंदियाद्वीन्द्रियाः त्रीन्द्रियाः चतुष्पंचेन्द्रियाश्च) स्पर्शन एवं रसना इन्द्रिय जिनके होती है ऐसे कृमि आदि जीव द्वीन्द्रिय जीव हैं। स्पर्शन, रसना एवं प्राण ये तीन इन्द्रियां जिनके होती हैं वे त्रीन्द्रिय जीव हैं जैसे पिपीलिका (कीडी ) आदि । स्पर्शन, रसना, घ्राण एवं चक्षु ये चार इन्द्रियां जिन जीवोंके होती हैं वे चतुरिन्द्रिय जीव हैं जैसे भ्रमर वगैरह । स्पर्शन, रसना, घाण, चक्षु और कर्ण ये पांच इन्द्रियां जिनके होती हैं वे पंचेन्द्रिय जीव है जैसे मनुष्य आदि। एकेन्द्रियसे लेकर चार इन्द्रियवाले तिर्यच जीवोंको छोड़कर बाकी तिर्यच, मनुष्य, देव एवं नारकी ये सब पंचेन्द्रिय जीव है ॥१२७॥
मारना छ बेइंदिय तेइंदिय चउरो पंचिंदिया-द्वीन्द्रियाः त्रीन्द्रियाः चतुष्पंचेन्द्रियाश्च સ્પર્શન અને રસના ઈદ્રિય જેને હેય છે એવા કૃમિ આદિ જીવ બેઈન્દ્રિય જીવ છે. સ્પર્શન, રસના અને ઘણથી ત્રણ ઈન્દ્રિયે જેને હેય છે તે ત્રણ ઇન્દ્રિય જીવ છે. જેમ પિપિલિકા આદિ સ્પશન રસના, ઘાણ અને ચક્ષુ એ ચાર ઈન્દ્રિયે જે જીવેને હોય છે, તે ચાર ઈન્દ્રિયવાળા જીવ છે જેમ જમર વગેરે. સ્પર્શન, રસના, ઘાણે, ચક્ષુ અને કર્ણ, એ પાંચ ઇન્દ્રિ જેને હોય છે તે પંચેન્દ્રિય જીવ છે. પંચેન્દ્રિય જેમ મનુષ્ય આદિ ! એકેન્દ્રિયથી લઈને ચાર ઈન્દ્રિયવાળા તિર્યંચ ઇવેને છેડીને બાકીના તિર્યંચ, મનુષ્ય દેવ અને નારકીય એ સઘળા પંચેન્દ્રિય જીવ છે. જે ૧૨૭ છે
उत्तराध्ययन सूत्र:४