Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ घअस्पतिकायजीवनिरूपणम्
तथा-वलयानि लतावलयानि-नारिकेलकदल्यादीनि, तेषां हि शाखान्तराभावेन लतात्वं, वलयाकारत्वेन च वलयत्वं ज्ञेयम् । पर्वगाः इक्ष्वादयः, कुहुणाः= भूमिस्फोटाः, छत्राकाराः, जलरुहाः पङ्कजादयः, तथा-ओषधयः शाल्यादयः, हरितकायाः हरितानि-तन्दुलेयकादीनि पत्रशाकानि, तान्येव कायाः शरीराणि येषां ते तथा, च शब्दः स्वगतानेकभेदसूचकः, एते प्रत्येकशरीरा इत्याख्याताःतीर्थंकरादिभिः कथिता बोद्धव्याः ॥९६॥
साधारणशरीरानाहमूलम्-साहारणसरीराओऽणेगहा ते पकित्तिआ।
आलए मूलए चैव, सिंगबेरे तहेवे य ॥ ९७ ॥ हरिली सिरिली सिस्सिरिली, जावईकेय कंदली । पैलंडु-लसुण कंदे य, कंदली ये कुडुंबए ॥९८॥ लोहिणीहूँ ये थीहूँ मैं, कुहगा ये तहे थे ।
कंदेय वैजकंदे य; कंदे सूरणए तैहा ॥९९॥ आदि बल्ली, तथा घास आदि तृण, नारिकेल केला आदि लतावलय, इक्षु आदि पर्वसे ऊँगनेवाले पर्वग, छत्राकार भूमिस्फोट कुहुण, कमल आदि जलरुह, शाली आदि ओषधि पत्रशाक आदि हरितकाय आदि ये सब (प्रत्येक शरीराः ओख्याताः) प्रत्येक शरीर हैं ऐसा तीर्थकर गणधरोंने कहा है। यह (बोद्धव्याः) जानना चाहिये। ये सब पूर्वोक्त वनस्पतियां प्रत्येक शरीर जीव हैं । तथा इन वनस्पतियोंके और भी अनेक अवान्तर भेद हैं वे भी सब प्रत्येक जीव हैं। यह बात "च" शब्द से प्रकट की गइ है।९५-९६॥ નાળિયેર, કેળ આદિ લતાવ લઈ, ઈશ્ન આદિ પર્વથી ઉગવાવાળા પર્વ, છત્રીના આકારના ભૂમિટ કુહુણ, કમળ આદિ જળરૂહ, શાળી આદિ ઔષધિ, પત્રશાક આદિ હરિતકાય વગેરે. આ સઘળા પ્રત્યેક શરીર છે. આ પ્રમાણે તીર્થકર ગણધરોએ કહેલ છે. એ જાણવું જોઈએ. આ સઘળી ઉપર કહેલી વનસ્પતિ પ્રત્યેક શરીર જીવ છે તથા એ વનસ્પતિયે ના બીજા પણ અનેક આવાન્તર ભેદ છે એ સઘળા પણ પ્રત્યેક શરીર જીવ છે આ વાત “ શબ્દથી પ્રગટ કરવામાં આવી છે. જે ૯૫-૯૬ છે
उत्तराध्ययन सूत्र:४