Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ० ३६ अग्निकायजीवनिरूपणम्
अग्निकायजीवेषु ये तु सूक्ष्मास्ते एकविधाः अनानात्वा व्याख्याताः अविद्यमानं नानात्वम्-अनेकत्वं येषां ते-अनानात्वाः, भेदरहिता इत्यर्थः, यस्मादनानात्वाः,अत एकविधा इति भावः । अतः परं गाथाद्वयं प्राग् व्याख्यातम्॥१११-११२-११३॥
तेजसाम्-अग्निकायजीवानाम् , उत्कर्षेण त्रीन् अहोरात्रान् आयुः स्थिति:भवस्थितिः, व्याख्याताः = तीर्थङ्करादिभिः कथिता । जघन्यिका-जघन्या तु अन्तर्मुहूर्तम् ॥ ११४ ॥ शमें रहे हुए हैं। तथा (बायरा-बादराः) जो बादर जीव हैं वे (लोगदेसेलोकदेशे) लोकके एकदेशमें हैं (इत्तो तेसिं चउव्विहं कालविभागं घुच्छंइतः तेषाम् चतुर्विधम् कालविभागं वक्ष्यामि) इसके बाद अब मैं इनका चतुर्विध कालका विभाग बतलाता हूं वह इस प्रकार है। (संतई पप्पसन्तति प्राप्य) प्रवाहकी अपेक्षासे ये (अणाइया वि य अपज्जवसियाअनादिकाः अपि च अपर्यवसिताः ) अनादि और अनंत२ हैं। तथा (ठिइं पडुच्च-स्थिति प्राप्य) भवस्थिति एवं कायस्थितिकी अपेक्षा (साइया सपज्जवसिया-सादिकाः सपर्यवसिताः) सादि ३ और सांत ४ है। इन (तेऊणं-तेजसाम्) तेजस्कायिक जीवोंकी (अउ ठिई-आयुःस्थितिः) आयु स्थिति (उक्कोसेण तिण्णेव अहोरत्ता वियाहिया-उत्कर्षेण त्रीन् अहोरात्रान् व्याख्याता) उत्कृष्ट तीन दिनरातकी है और (जहन्नियाजधन्यिका) जधन्य (अंतो मुहुत्त-अन्त मुहूर्तम् ) अन्तर्मुहूर्त्तकी है। (तं कायं अमुंचओ ते ऊणं काठिई-तंकायं अमुञ्चताम् तेजसां कायास्थितिः) समस्त व शमा २७ छ तथा बायरा-बोदराः २ मा४२ १ छे ते लोगदेसे-लोकदेशे ना ४ देशमा छ. इतो तेसिं चउव्विहं कालविभागं वुच्छं-तेषाँ चतुर्विधम् कालविभागं वक्ष्यामि मना ५७ वे ई मे मना यतुविध
जना विभाग मा छु त मा प्रमाणे छ-संतई पप्प-संतति प्राप्य प्रवाहनी अपेक्षाथी ते अणाइया वि य अपज्जवसिया-अनादिकाः अपि च अपर्यवसिताः मना मन मन त छ तथा ठिई पडुच्च-स्थितिं प्राप्य मयिति भने आय स्थितिनी अपेक्षा साइया सपज्जवसिया-सादिकाः सपर्यवसिताः साही यु भने सांत या२ छ. ॥ तेऊणं-तेजसाम त य वानी आउठिई आयु स्थितिः मायु स्थिति उक्कोसेण तिण्णेव अहोरत्ता वियाहिया-उत्कषण त्रीन् अहोरात्रान् न्याख्याता पृष्ट ए हि शतनी छ भने जहन्निया-जयन्यिका धन्य अंतोमुहत्तं-अन्तर्मुहूत्त मतभुतनी छे तं कायं अमुंचओ तेऊणं कायठिई-तं कार्य अमुञ्चताम् तेजसा कायस्थितिः ते ३५ आयने न छ।sti 0 त यि उ० १०८
उत्तराध्ययन सूत्र :४