Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ त्रसकायजीवनिरूपणम्
८५३
देशाद्देशान्तरं संक्रामन्तीति त्रसाः बोद्धव्याः । इति = अनेन प्रकारेण, एते त्रसात्रि विधाः सन्ति, अग्निरूपा वायुरूपा उदाररूपाचेति । तेजो वायूनां स्थावरनाम कर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वम् । त्रसत्वं हि द्विधा भवति - गतितो लब्धितश्च । ततश्च तेजोवायूनां गतितः, उदाराणां च त्रसनामकर्मोदयवतां लब्धितो गतितश्चापि सत्वमिति बोध्यम् । तेषां = त्रिविधानां त्रसानां भेदान् मे= मम कथयतः समीपे यूयं श्रृणुत ॥ १०८ ॥
प्रायः स्थूल हैं । तथा (तसा - त्रसाः) एक स्थान से दूसरे स्थान में संक्रमण करने वाले होनेसेस हैं (इइ - इति) इस कारण (एए तसा तिबिहाएते सा : त्रिविधा:) ये त्रस तीन प्रकार के हैं । (तेसि भए मे सुणेहतेषाम् भेदान् मे श्रृणुत) अब मैं इनके भेदोंका कहता हूँ सो तुम सुना । तात्पर्य इसका यह है कि त्रस तीन प्रकार के होते हैं - (१) अग्निरूप (२) वायुरूप (३) उदाररूप । यद्यपि अग्निकाय तथा वायुकाय के स्थावर नाम कर्मका उदय है तो भी इनमें स्थानसे स्थानान्तर रूप त्रसन होता है अतः इन सनकी अपेक्षा अग्निकाय एवं वायुकाय में सपना कहा है । गतिकी अपेक्षासे तथा लब्धिकी अपेक्षासे सपना दो प्रकार का होता है । तेजस्काय एवं वायुकाय में सपना गतिकी अपेक्षा से कहा है। तथा नामकर्मके उदय वाले उदार जीवोंके जो सपना कहा है वह गति तथा लब्धि दोनोंकी अपेक्षा से कहा है ॥ १०८ ॥
येडेन्द्रिय व उराला - उदाराः उन्द्रिय भवानी अपेक्षा प्रायः स्थूण छे तथा तसा - त्रसाः भेऽ स्थानथी जीन स्थानमा इरनार होवाथी त्रस छे इइ-इति थे अरणे एए तसा तिविहा - एते त्रसाः त्रिविधाः से त्रस त्रशु प्रहारना छे. तेसिं भेए मे सुह - तेषाम् भेदान् मे श्रृणुत हुवे हुं सेना लेहो हुं हुं तेने તમેા સાંભળે. તાત્પર્ય આનું એ છે કે, ત્રસ ત્રણ પ્રકારનાં હોય છે. (૧) अग्नि३५, (२) वायु३५ (3) उहा२३५ ले हैं, अग्निहाय तथा वायुभयथी સ્થાવર નામ કર્મના ઉદય છે તેા પણ એનામાં સ્થાનથી સ્થાનાંતરરૂપ ત્રસન થાય છે. આથી આ ત્રસનની અપેક્ષા અગ્નિકાય અને વાયુકાયમાં ત્રસપના કહેલ છે, ગતિની અપેક્ષાથી તથા લબ્ધિની અપેક્ષાથી ત્રસપના બે પ્રકાર હોય છે. તેજસ્કાય અને વાયુકાયમાં ત્રસપના ગતિની અપેક્ષાથી કહેલ છે. તથા ત્રસ નામ કર્મના ઉદયવાળા ઉદાર જીવાને જે ત્રસપના કહેલ છે તે ગતિ તથા લબ્ધિ અનેની અપેક્ષાથી કહેલ છે. ! ૧૦૮ ૫
उत्तराध्ययन सूत्र : ४