Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९६
उत्तराध्ययनसूत्रे स्त्रीपुरुषादयोऽनेकविधाः सिद्धाभवन्तीत्युक्तम् , तत्रापि क्व कियन्तः सिध्यन्तीत्याशङ्कयाहमूलम्-देस य नपुंसएंसु, वसिं इतिर्थयासु य ।
पुरिसेसु य अर्द्धसयं, समएँ णेगेण सिझइ ॥ ५२ ॥ चंत्तारि ये गिहिलिंगे, अन्नलिंगे दसैवं थे । सलिंगेण अहसंयं, समैए णेगेण सिझइ ॥५३॥ उक्कोसो गाहणाए य, सिझति जुर्गवं दुवे ।
चंत्तारि जहन्नाएँ, मैज्झे अठ्ठत्तरं संयं ॥ ५४॥ चउरुड्डलोएं ये वे संमुद्दे, तओजैले वीस भैहे तैहेव यें। सयंचे अठुत्तरं तिरियलोए,समॆएणेगण सिझंति धुवं॥५५॥ छाया-दश च नपुंसकेषु, विंशतिः स्त्रीषु च ।।
पुरुषेषु चाऽष्टशतम् , समयेन एकेन सिध्यन्ति ॥५२॥ चत्वारश्च गृहिलिङ्गे, अन्यलिङ्गे दशैव च ।। स्वलिङ्गेन चाऽष्टशतम् , समये नैकेन सिध्यन्ति ॥५३॥ उत्कृष्टाऽवगाहनायां च, सिध्यतः युगपत् द्वौ ।
चत्वारः जघन्यायां मध्ये अष्टोत्तरं शतम् ॥ ५४ ॥ चत्वारः, ऊर्ध्वलोके च द्वौ समुद्रे, त्रयोजले विंशतिः अधस्तथैव च ।
शतश्चाष्टोत्तरं तिर्यग्लोके, समये नैकेन सिध्यन्ति ध्रुवम् ॥ ५५ ॥ टीका-'दस य नपुंसएसु' इत्यादि । नपुंसकेषु दश-दशसंख्यकाः, एकेन समयेन-एकस्मिन् समये, अविभागका
स्त्री पुरुष आदि अनेक प्रकार के जीव सिद्ध होते हैं, अतः सिद्धों में भी अनेक प्रकारता आती है। इसलिये अब सूत्रकार 'कहां किस लिङ्गसे कितने सिद्ध होते हैं ' इस बातको कहते हैं 'दस य' इत्यादि । ___ अन्वयार्थ-(एगेण समयेण-एकेन समयेन) एक समयमें (नपुंसएसु
સ્ત્રી પુરૂષ આદિ અનેક પ્રકારના જીવ સિદ્ધ થાય છે. આથી સિદ્ધોમાં પણ અનેક પ્રકારતા આવે છે. આ કારણે હવે સૂત્રકાર “ક્યાં કઈ લિગથી Bा सिद्ध थाय छे. २॥ वातने ४ छ-" दस य" त्यात!
म-क्या- एगण समयेण-एकेन समयेन । समयमा कृत्रिम नपुंसएसु
उत्तराध्ययन सूत्र:४