Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२२
उत्तराध्ययनसूत्रे उक्तं सिद्धानां स्वरूपं, सम्प्रति संसारिण आहमूलम्-संसारत्था उ जे जीवा, देविहा ते वियाहिया ।
तसा य थावरा चैव, थावरा तिविही तहिं ॥ ६९ ॥ छाया-संसारस्था स्तु ये जीवा, द्विविधास्ते ब्याख्याताः।
त्रसाश्च स्थावराश्चैव, स्थावरा त्रिविधास्तत्र ॥६९॥ टीका-'संसारत्था' इत्यादि
ये तु संसारस्थाः संसारिणो जीवाः सन्ति, ते द्विविधा व्याख्याताः । त्रसाः स्थावराश्व, तत्र-प्रसस्थावरेषु स्थावरा त्रिविधा व्याख्याताः । स्थावराणां पश्चा निर्देशेऽपि, तेषामल्पवक्तव्यतया प्रथमतोऽभिधानम् ॥६९॥ सहायतासे लोकाकाशके अग्रभागमें जाकर विराजमान हो जाते हैं। इससे यह बात भी सिद्ध हो जाती है कि उन सिद्धोंकी आत्मा निष्क्रिय नहीं है। किन्तु सक्रिय है । ॥६॥
॥सिद्धोंका यह प्रकरण समाप्त हुआ। यह सिद्धोंका स्वरूप कहा, अब संसारी जीवोंका स्वरूप कहते हैं'संसारत्था उ' इत्यादि।
अन्वयार्थ- (संसारत्था उ जे जीवा-संसारस्था ये जीवाः) संसारी जो जीव हैं (ते-ते) वें (दुविहा वियाहिया-द्विविधाः व्याख्याताः ) दो प्रकारके कहे गये हैं। (तसा थावराचेव-त्रसाः स्थावराश्च) एक त्रस जीव दूसरे स्थावर जीव । (तत्थ-तत्र) इनमें (थावरा-स्थावराः) स्थावर जीव (तिविहा-त्रिविधाः) तीन प्रकारके कहे गये हैं।। ६९ ॥
કાકાશના અગ્રભાગમાં જઈને બિરાજમાન થઈ જાય છે. આથી એ વાત પણ સિદ્ધ જાય છે કે, એ સિદ્ધોની આત્મા નિષ્ક્રિય નથી પરંતુ સક્રિય છે. ૧૬૮
છે સિદ્ધોનું આ પ્રકરણ સમાપ્ત થયું છે આ સિદ્ધોનું સ્વરૂપ કહ્યું હવે સંસારી જીવના સ્વરૂપને કહે છે– " संसोरत्था उ" त्यादि।
म-पयार्थ-संसारस्था उ जे जीवा-संसारस्था तु ये जीवाः ससारी ७१ ते-ते दुविहा वियाहिया-द्विविधाः व्याख्याताः मे ५४२ ४ामां आवस छ. तसा थावराचेव-त्रसास्थावराश्च से सामने भी स्था१२ १ तत्थतत्र मामा थावरा-स्थावराः स्था१२ ७१ तिविहा-त्रिविधाः त्रय मारना બતાવવામાં આવેલ છે. જે ૬૯ છે
उत्तराध्ययन सूत्र:४