Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ पृथिवीकायजीवनिरूपणम्
८३७
जीवा उत्कर्ष तो यथोक्तं कालं पृथिवीकायादन्यस्मिन् अपूकायादौ भ्रान्त्वा पुनः पृथिवीकाये उत्पद्यत इति भावः ॥ ८३ ॥
एतानेव भावत आह
मूलम् - ऐएसिं वैष्णओ चेर्वे, गंधेओ रसफासओ ।
संठाणदेसओ वावि, विहांणाई सहस्सओ ॥ ८४ ॥
छाया - एतेषां वर्णतश्चैव गन्धतो रसस्पर्शतः ।
संस्थानदेशतो वाऽपि, विधानानि सहस्रशः ॥८४॥
टीका- 'एएसि' इत्यादि
एतेषां = पृथिवी जीवानां विधानानि भेदाः वर्णतः, चैव - समुच्चये, अपि यर्थः, गन्धतः, तथा - रसस्पर्शतः- रसतः, स्पर्शतश्च, अपि वा अपि च, संस्थानदेशतः = संस्थानतः, सहस्रशः सन्ति । वर्णादीनां भावरूपत्वात्तेषां च संख्याभेदेनारूपमें इतने काल तक पृथिवीकायसे निकलकर अन्य अकाय आदिमें भ्रमणकर पुनः उसी पृथिवीकाय में उत्पन्न होते हैं। तात्पर्य इसका यह है कि कोई पृथिवीजीव यदि पृथिवीकायका परित्याग कर देवे और अन्यकाय में जन्म ले लेवे पश्चात् वहांसे मरकर वह पुनः उसी पृथिवीकायमें जन्मे तो उसे ज्यादासे ज्यादा अन्तर अनंतकालका और कमसे कम अन्तर एक अन्तर्मुहूर्त का पडेगा ॥ ८३ ॥
इन्हींको भावसे कहते हैं— 'एएसि' इत्यादि ।
अन्वयार्थ - (एएसि - एतेषाम् ) इन पृथिवीजीवोंके ( विहाणाईविधानानि ) भेद (वण्णओ-वर्णतः) वर्णकी (गंधओ-गंधतः) गंधकी (रसफासओ - रसस्पर्शतः) रसकी, स्पर्शकी ( संठाण देसओ - संस्थान देशतः )
અકાય આદિમાં ભ્રમણ કરીને કીથી તે પૃથવી કાયમાં ઉત્પન્ન થાય છે. એનુ તાત્પર્ય એ છે કે, કેાઈ પૃથવી જીવ જો પૃથવી કાયને પરિત્યાગ કરી દે અને અન્ય ક્રાયમાં જન્મ લઈ લે તે પછીથી ત્યાંથી મરીને ફરીથી તે એજ પૃથવી કાયમાં જન્મે તે તેને વધુમાં વધુ અંતર અનતકાળના અને मोछाभां शोधु अंतर अंतर्मुहूर्त पडशे ॥ ८३ ॥ येने लावथी उडे छे" एएसिं" इत्यादि ।
अन्वयार्थ - एएसि - एतेषां मा पृथवी भवना विहाणाई - विधानानि लेह वण्णओ-वर्णतः वणुनी, गंधओ-गंधतः गंधनी रसफासओ - रसस्पर्शतः रसनी स्पर्शनी ने संठाण देसओ - संस्थानदेशतः संस्थान३य देशनी अपेक्षा सहस्सओ
उत्तराध्ययन सूत्र : ४