Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२४
उत्तराध्ययनस्त्रे दयो जीवा इत्युक्तम् ?, उच्यते-जीवः शरीरं चेत्युभयं परस्परानुबद्धमिति तयो विभागाऽभावाद् पृथिव्यादयो जीवा इति व्यपदिश्यन्ते । उक्तं हि-“अबोन्नाणु गयाणं इमं च तं च त्ति विभयणमजुत्तं" इत्यादि।
छाया-अन्योऽन्यानुगतयोरिदं च तच्चेति विभजनमयुक्तम् ॥७०॥
अथ ' यथोद्देशं निर्देशः' इति न्यायमनुसृत्य निर्देशक्रमेण प्रथम पृथिवी जीव भेदानाहमूलम्-दुविहा पुढवी जीवा उ, सुहमा बायरा तहा।
पजत्तमपंजत्ता, एवमेव दुहा पुणो ॥ ७१ ॥ छाया-द्विविधाः पृथिवो जीवास्तु, सूक्ष्मा बादरा स्तथा ।
पर्याप्ता अपर्याप्ताः, एवमेव द्विधा पुनः ॥ ७१ ॥ टीका-'दुविहा पुढवी' इत्यादिपृथिवीजीवा द्विविधाः तद् यथा-सूक्ष्माः-मूक्ष्मनामकर्मोदयात् सूक्ष्माः, तथा.
समाधान-पृथिवी आदि जीव और पृथिवी आदि शरीर ये दोनों परस्परमें ऐसे मिल रहे हैं कि जिनका अलग करना अशक्य है। अतः इनके विभागका अभाव होनेसे 'पृथिवी आदिक जीव हैं' ऐसा कह दिया गया है। वैसे तो पृथिवी जीव एवं पृथिवी शरीरमें भिन्नता ही है।
उक्तं च-"अन्नोन्नाणुगयाणं इमं च तं च त्ति विभयणमजुत्तं " इत्यादि । परन्तु यहां जो उनकी अभिन्नता कही गइ है वह अशक्य विवेचन होनेसे-" यह पृथिवी है और यह पृथिवी जीव है" इसरूपसे विभाग नहीं हो सकनेसे-ही कही गई है ॥७॥
अब मूत्रकार पृथिवी जीवके भेदोंको कहते हैं—'दुविहा' इत्यादि। अन्वयार्थ-(पुढवी जीवा दुविहा-पृथिवी जीवाः द्विविधाः) पृथिवी
સમાધાન-પૃથવી આદિ જીવ અને પૃથવી આદિ શરીર એ બંને પરસ્પરમાં એ રીતે મળેલા છે કે, જેમને અલગ કરવાં અશક્ય છે. આથી એમના વિભાગને અભાવ હોવાથી “પૃથવી આદિક જીવ છે. એવું કહેવામાં આવ્યું છે. આમ તે પૃથવી જીવ અને પૃથવી શરીરમાં ભિન્નતા જ છે.
उक्तंच-" अन्नोन्नाणुगयाणं, इमंच तंच त्ति बिभयणमजुत्तं" इत्यादि ! પરંતુ અહીં જે તેની અભિનતા બતાવવામાં આવી છે તે અશક્ય વિવેચન હોવાથી “આ પૃથવી છે અને આ પૃથવી જીવ છે. * આ રીતે વિભાગ ન थ शपथी माम मावेस छे. ॥ ७० ॥
डवे सूत्र॥२ पृथवीन होने मताव छ-" दुविहा" या । स-पयार्थ-पुढवी जीवा दुविहा-पृथिवी जीवाः द्विविधाः पृथवी मे
उत्तराध्ययन सूत्र :४