Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९८
उत्तराध्ययनसूत्रे
'उको सोगाहणाए य' इत्यादि ।
उत्कृष्टावगाहनायां तु युगपत् - एककालं, द्वौ = द्विसंख्यौ सिध्यतः । जघन्यायां =जघन्यावगाहनायां चत्वारः = चतुः संख्यकाः, युगपत् सिध्यन्ति । मध्ये= मध्यमावगाहनायामित्यर्थः, अष्टोत्तरं शतम् = अष्टोत्तरशतसंख्यकाः, युगपत् सिध्यन्ति ॥
चउरुडूलोए य ' इत्यादि ।
ऊर्ध्वलोके चत्वारः - चतुः संख्याः, एकेन समयेन = एकस्मिन् समये धुर्व= निश्चयेन सिध्यन्ति । अपि च- समुद्रे द्वौ, जले त्रयः, तथैव च अधः = अधो लोके विंशतिः - विंशति संख्यकाः, तथा तिर्यग्लोके च अष्टोत्तरं शतम्-अष्टोत्तरशतसंख्यकाः एकसमये ध्रुवं सिध्यन्ति ॥ ५५ ॥
इसी तरह (उकोसो गाहणाए य जुगवं दुवे सिज्झति - उत्कृष्टावगाहनायां च युगपत् द्वौ सिध्यतः ) उत्कृष्ट अवगाहनामें से एक कालमें दो जीव सिद्ध होते हैं । ( जहन्नाए चत्तारि - जघन्यायां चत्वारः) जघन्य अवगाहनामें से एक साथ चार जीव सिद्ध होते हैं । (मज्झे अट्ठुत्तरं सयंमध्ये अष्टोत्तरशतम् ) मध्य अवगाहनामें से एकसौ आठ जीव एक समय में सिद्ध होते हैं । इसी तरह (उड्डलोए चत्तारि - उर्ध्वलोके चत्वारः) उर्ध्वस्थान से एक समय में चार जीव सिद्ध होते हैं (समुद्दे दुवे जले तओ अहे ari तिरिय लोए अट्ठत्तरं सयं एगेण समए सिज्झति - समुद्रे द्वौ जले त्रयः अधः विंशतिः तिर्यग लोके अष्टोत्तरं शतम् एकेन समयेन सिध्यन्ति ) समुद्र में से दो जीव, जलमेंसे तीन जीव अधोलोक में से वीस जीव एवं तिरछालोक से एकसौ आठ जीव एक समय में सिद्ध होते हैं ।।५२-५५॥
आन प्रभाये उक्कोसोगाहणाए य जुगवं दुवे सिज्यंति - उत्कृष्टावगाहनायां च युगपत् द्वौ सिध्यतः उत्ड़्ष्ट मवगाहनामांथी भेम्जमां मेलव सिद्ध थाय छे. जहन्नाए चत्तारि - जघन्यायां चत्वारि ४धन्य अवगाहनामांथी मे! साथै यार लव सिद्ध थाय छे. मज्झे अट्ट्ठुत्तरं सयं-मध्ये अष्टोत्तरशतम् मध्य अवगाहनामाथी खेम्सो मालव से सभयभां सिद्ध थाय छे, खान प्रभा उडूढलोए चत्तारि - उर्ध्वलोके चत्वारि व स्थानथी ४ समयभां यार लव सिद्ध थाय छे समुद्दे दुवे जले तओ अहेवीसं तिरियलोए अट्ठत्तरं सथ एगेण समए सिज्झति - समुद्रे द्वौ जले त्रयः अधः विंशतिः तिर्यक्लोके अष्टोत्तरं शत एकेन समयेन सिध्यन्ति समुद्रमाथी मे અપેાલેાકમાંથી વીસ જીવ અને તિરછા લેાકથી समयभां सिद्ध थाय छे. ॥ ५२-५५ ॥
उत्तराध्ययन सूत्र : ४
वणमांथी त्र એકસે આઠે
જીવ એક