Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१४
उत्तराध्ययनसूत्रे ननु यत्र क्वचित् सुखमुत्पद्यते, तद् रूपादिविषयमाश्रित्यैवेति मोक्षकाले लोकाग्रे विषयाभावान्नास्ति सुखस्य सम्भवस्तत् कथं 'सिद्धां अतुलं मुखं सम्माप्ताः' इत्युक्तमिति चेत् ?, उच्यते-सुखशब्दस्य चत्वारोऽर्थाः सन्ति । उक्तं हि
लोके चतुर्विहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एव च ॥ १ ॥ मुखो वह्निः सुखो वायु, विषयेष्विहकथ्यते ।
दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २॥ वर्गसे गुणित की जाय तो उसका सर्वाकाश-अर्थात्-लोकालोकरूप संपूर्ण आकाश-में भी समावेश नहीं हो सकता है, अर्थात इतना मुख सिद्धोंको है।
प्रश्न-जहां कहीं पर भी सुख उत्पन्न होता है वह रूपादिविषयको आश्रित करके ही उत्पन्न होता है इस प्रकार मुक्तिकालमें लोकके अग्रभागमें विषयको अभाव होनेसे सुखकी संभावना हो ही नहीं सकती है तो फिर ऐसा कहना कि-सिद्ध परमात्मा अतुल सुखको भोगते हैं' कैसे ठीक माना जा सकता है ? सो इसका उत्तर इस प्रकार है-देखो लोकमें सुख शब्द के चार अर्थ हैंउक्तं च-"लोके चतुविहार्थेषु सुखशब्दः प्रयुज्यते।
विषये वेदनाभावे विपाके मोक्ष एव च ॥१॥ सुखो बह्निः सुखो वायुः विषयेष्विह कथ्यते ।
दुःखाभावे च पुरुषः सुखितोऽस्मीति मन्यते ॥२॥ વર્ગથી ગણવામાં આવે તે એને સર્વાકાશ અર્થતૂ-લક લેકરૂપ સંપૂર્ણ આકાશમાં પણ સમાવેશ થઈ શકે નહીં. અર્થાત્ –આટલું સુખ સિદ્ધોને છે.
પ્રશ્નજ્યાં કોઈ પણ સુખ ઉત્પન્ન થાય છે, તે રૂપાદિ વિષયને આશ્રિત બનાવીને જ ઉત્પન્ન થાય છે. આ પ્રમાણે મુકિતકાળમાં લેકના અગ્રભાગમાં વિષયનો અભાવ હોવાથી સુખની સંભાવના હોઈ શકે જ નહીં છતાં પણ એવું કહેવું કે, “સિદ્ધ પરમાત્મા અતુલ સુખને ભેગવે છે. ” આ કઈ રીતે માની શકાય? તે અને ઉત્તર આ પ્રમાણે છે–જુઓ લેકમાં સુખ शहना यार म छे उक्तंच
"लोके चतुबिहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाभावे, विपाके मोक्ष एवच ॥ १ ॥ मुखो बह्निः सुखो वायुः, विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मिति मन्यते ॥२॥
उत्तराध्ययन सूत्र:४