Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ अलोके गत्यवरोधनिरूपणम्
अधस्तियंगथोषं च जीवानां कर्मजा गतिः ।
ऊर्ध्वमेव तु तादाद् भवति क्षीणकर्मणाम् ॥ १ ॥ तृतीय प्रश्नोस्योत्तरमाह-' इहं' इति । इह-तिर्यग्लोकादौ-शरीरं, त्यक्त्वा, तत्र लोकाग्रे, गत्वा सिध्यन्ति । निष्ठितार्था भवन्ति । सिद्धत्वं प्राप्नुवन्तीत्यर्थः। 'चइत्ता, गंतूण' इत्यत्र — मुखं व्यादाय स्वपिति ' इत्यादिवत् क्त्वा प्रत्ययस्य समानकाल एव प्रयोगः । इह हि-यस्मिन्नेव समये देहत्यागस्तस्मिन्नेव समये उनका क्यों नहीं होता है कि जिससे ये लोक के अग्रभाग में ही अवस्थित रहते हैं ? उत्तर-तिर्यक् गति अथवा अधोगति प्राणियों के कर्म के आधीन होती है । सिद्ध अवस्था में इस गति के कारणभूत कर्मों का सर्वथा अभाव हो जाता है अतः इनके अभावमें तिर्यक्गति वा अधोगतिसिद्धोंकी नहीं होती है। तदुक्तम्
अधस्तियंगधोखं च जीवानां कर्मजा गतिः।
उर्ध्वमेव ताद्धात् भवति क्षीणकर्मणाम् ॥१॥ वे सिद्ध होनेवाली आत्माएँ (इहं-इह) इस तिर्यग्लोक आदिमें (बोदिं चइत्ता-शरीरं त्यक्त्वा) शरीरका परीत्याग कर (तत्थ लोयग्गे गंतूण सिज्झइ-तत्र लोकाग्रे गत्वा सिध्यन्ति ) लोकके अग्रभागमें प्राप्त होकर सिद्ध हो जाती हैं। गाथामें "चइत्ता गंतूण" यहाँ " मुखं व्यादाय स्वपिति" इत्यादिकी तरह क्त्वा प्रत्ययका समान कालमें ही प्रयोग हुआ है। जीव जिस समय देहका परित्याग करता है उसी समयमें उसे
અથવા અર્ધગમ એમનું કેમ થતું નથી કે, જેનાથી એ લોકના અગ્રભાગમાં જ અવસ્થિત રહે છે ? - તિર્યંગ ગતિ અથવા અધોગતિ પ્રાણીઓની કમીને આધીન હોય છે. સિદ્ધ અવસ્થામાં આ ગતિના કારણે ભૂત કર્મોને સર્વથા અભાવ થઈ જાય છે. माथी सेना AHIRमा तिमति २५44। मपति सिद्धीनी यती नथी तदुक्तम्
अधस्तिर्यगधोर्ध्व च, जीवानां कर्मजा गतिः। ___ उर्ध्वमेव तादात्, भवति क्षीणकर्मणाम् ॥ १॥
એ સિદ્ધ થયેલી આત્માઓ હું આ તિર્યગૂ લેક આદિમાં વોર્ડ चइत्ता-शरीरं त्यक्त्वा शरीरने। परित्या॥ ४२री तत्थ लोयग्गे गंतूण सिज्झइ-तत्र लोकाग्रे गत्वा सिध्यति as अमामा प्रा ने सिद्ध य छे. शाथामा " चइत्ता गंतूण'' त्याहिनी भावा प्रत्ययो समान wi જ પ્રયોગ થયેલ છે. જીવ જે સમયે દેહનો પરિત્યાગ કરે છે એજ સમયે उ-१०१
उत्तराध्ययन सूत्र:४