Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६६४
उत्तराध्ययनसूत्रे टीका-'गिहवासं परिचज ' इत्यादि
गृहवास गृहावस्थानं, परित्यज्य परिहृत्य, प्रव्रज्यां दीक्षाम् , आश्रितः प्रतिपन्नः, मुनिः भिक्षुः, इमान्=प्रतिपाणिप्रसिद्धतया प्रत्यक्षरूपान् संगान्=पुत्रकलत्रादिरूपान् , विजानीयातू=एते भवहेतव इति विशेषेणावबुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याख्यानपरिज्ञया परिहरेदित्यर्थः । संगशब्दार्थमाह-'जेहिं ' इत्यादि । यैः संगैर्मानवाः सज्यन्ते संबध्यन्ते ज्ञानावरणीयादि कर्मभिरित्यर्थः । मानवा इत्युपलक्षणम् , अन्येऽपि जन्तवः सज्यन्ते इति तदर्थः ॥ २ ॥ मूलम्-तहेव हिंसें अलियं, चोजं अबंभसेवणं ।
इच्छाकामं च लोभं चं, संजओ परिवजए ॥ ३॥ छाया-तर्थव हिसामलीकं, चौर्यमब्रह्मसेवनम् ।
___इच्छाकामं च लोभं च, संयतः परिवर्जयेत् ॥ ३ ॥ टीका-'तहेव ' इत्यादितथा-हिंसा-प्राणातिपातरूपाम् , अलीकम्-अलीकवाद-मृषावादम् , चौर्य अब सूत्रकार उसी मार्गको कहते हैं-'गिहवासं' इत्यादि।
अन्वयार्थ (गिहवासं परिचज-गृहवासं परित्यज्य) गृहस्थावासमें रहनेरूप गृहवासका परित्याग करके (पवज्जामस्सिए-प्रव्रज्यां आश्रितः) दीक्षा का ग्रहण किया हुआ (मुणी-मुनिः) मुनि (इमे-इमान् ) ये प्रत्यक्ष में दिखलाई पड़ने वाले पुत्रकलत्र आदि को (संगे-संगान ) परिग्रहरूप (वियाणिज्जा-विजानीयात् ) जाने-अर्थात् ये सब संसार के ही हेतु हैं ऐसा माने। (जेहिं माणवा सज्जंति-यैः मानवाः सज्यन्ते) कारण कि इन्हीं के संबंध से यह आत्मा ज्ञानावरण आदि कर्मों से बंधता रहता है ॥२॥
वे सूत्रा२ मे भागने मतावे छे“गिहवासं" त्या !
अन्वयार्थ-गिहवासं परिच्चज्ज-गृहवासं परित्यज्य महावस्थान ३५ उपासना परित्याग ४रीन पवज्जामस्सिए-प्रव्रज्यामाश्रितः दीक्षाने अ५ ४२ना२ मणी-मुनिः भुनि इमे-इमान् मा प्रत्यक्षमा माता पुत्र सत्र माहिन संगेसंगान् परियड ३५ वियाणिज्जा-विजानीयात् नये. अर्थात् से सघणा से सारना तु३५०४ छ मे माने जेहिं माणवा मज्जंति-१२९ समना सधथी આ આત્મા જ્ઞાનાવરણ આદિ કર્મોથી બંધાતા રહે છે. રા
उत्तराध्ययन सूत्र:४