Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३४
उत्तराध्ययनसूत्रे
छाया -- परिमण्डलसंस्थाने, भाज्यः स तु वर्णतः ।
गन्धतो रसश्चैत्र, भाज्यः स स्पर्शतोऽपिच ॥ ४३ ॥ टीका- 'परिमंडल संठाणे' इत्यादि --
परिमण्डलसंस्थाने यो वर्तते स इति सम्बन्धः । अत्र 'स' इत्यनेन स्कन्ध एव ग्राह्यः, न तु परमाणुः, तस्य संस्थानाभावात् । अन्यत् सुगमम् । परिमण्डल संस्थानवतो वर्णगन्धादि भेदे विंशतिर्भङ्गा भवन्तीति भावः ॥ ४३ ॥
अथ वृत्तसंस्थानभङ्गानाह
मूलम् - संठाणओ भवे वेट्टे, भईए से उ वणओ ।
१४ १५.
गंधओ रेसओ चे भैइए से फांसओ वि" ये ॥४४॥ छाया - संस्थानवो भवति वृत्तः, भाज्यः स तु वर्णतः । गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपिच ॥ ४४ ॥
अब संस्थान के भंगों को कहते हुए सूत्रकार प्रथम परिमण्डल संस्थान के भंगों को कहते हैं- 'परिमंडलसंठाणे' इत्यादि ।
अन्वयार्थ - जो स्कन्ध ( परिमंडलसंठाणे - परिमंडल संस्थानः ) परिमंडल नामक संस्थानवाला होता है ( से- सः ) वह ( वण्णओ - वर्णतः भाज्यः) वर्णकी अपेक्षा भाज्य होता है । इसी तरह (गंधओ रसओ चेव वि य फासओ भइए - गंधतः रसतश्चैव अपि च स्पर्शत: भाज्यः ) वह स्कन्ध गंध, रस तथा स्पर्शकी अपेक्षा भी भाज्य माना गया है। तात्पर्य यह कि जो स्कन्ध परिमंडल संस्थानवाला होता है उसके वर्ण गंध आदि के भेद से बीस भंग होते हैं । संस्थान सिर्फ पुद्गल स्कन्धका ही होता है परमाणुका नहीं, इसलिये यहां स्कन्ध ही लेना चाहिये ||४३||
હવે સસ્થાનના ભગાને કહેવાનું શરૂ કરીને સૂત્રકાર પ્રથમ પરિમંડળ संस्थानना लगोने हे छे - " परिमंडलसंठाणे " इत्यादि !
अन्वयार्थ-परिमंडलसं ठाणे - परिमंडल संस्थानः परिमंडेज नामना संस्थानवाजा होय छे से सः ते वण्णओ-वर्णतः वर्षानी अपेक्षाओ मान्य थाय छे, खान रीते
ओ रओ व aिr फासओ भइए-गंधतः रसतश्चैव अपि च स्पर्शतः भाज्य: એ સ્કંધ, ગંધ, રસ તથા સ્પર્શની અપેક્ષાએ પણ ભાજ્ય માનવામાં આવેલ છે. તાત્પર્ય એ છે કે, જે સ્કંધ પરિમ ંડળ સંસ્થાનવાળા હોય છે. એના વણુ, ગધ આદિના ભેદથી વીસ ભંગ થાય છે. સ ંસ્થાન ફક્ત પુદ્ગલ સ્કધના જ થાય છે. પરમાણુના નહીં, આ કારણે અહીં સ્કંધ જ લેવા જોઈ એ, ૫ ૪૩ ॥
उत्तराध्ययन सूत्र : ४