Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम्
तथाचोक्तम्
७५३
ब्राह्मी सुन्दर्याय राजीमती चन्दनागणधराद्याः ।
अपि देवमनुजमहिताः, विख्याता शीलसत्त्वाभ्याम् ॥ १ ॥ ॥ इति स्त्रियो मन्दसत्त्वा भवन्तीति पक्षस्य निराकरणम् ॥ इत्येवं चारित्रासंभवेन रत्नत्रयाभाव इति पक्षस्तव निराकृतो भवतीति । इत्थं च स्त्रिषु चारित्रस्य संभव इति निश्चिते सति ज्ञानदर्शनयोरपि संभवः सुतरां निश्चितो भवति । ज्ञानदर्शनपूर्वकत्वाच्चारित्रस्य । ज्ञानदर्शनाभ्यां विना चारित्रं न भवितुमर्हति । तथाचोक्तम्
" पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति ।
"ब्राह्मीसुन्दर्यार्या राजीमती चन्दना गणधराद्याः । अपि देवमनुजम हिताः विख्याताः शीलसत्त्वाभ्याम् ॥ १॥ अर्थात् इस श्लोक में कही हुई ब्राह्मी, सुन्दरी, राजीमती चन्दनबाला आदि साध्वियां देवमनुष्योंसे पूजित होकर शील और सत्त्वसे विख्यात हैं । इस तरह स्त्रियां मन्द शक्तिवाली होनेसे रत्नत्रयका अभाव स्त्रियों में है " ऐसा तुम्हारा पक्ष निराकृत हो गया है ।
इस तरह जब स्त्रियोंमें चारित्रकी संभवता निश्चित हो जाती है तब ज्ञान दर्शनकी भी संभवता सुतरां निश्चित हो जाती है। क्यों कि चारित्र, ज्ञान एवं दर्शन पूर्वक होता है। इनके बिना चारित्र नहीं होता है । " पूर्वद्वयलाभः पुनरूत्तरलाभे भवति सिद्धः " उत्तरके लाभमेंचारित्रकी प्राप्तिमें- पूर्वद्वयका लाभ सिद्ध होता है अर्थात् चारित्रके
ब्राह्मी सुन्दर्यार्या राजीमती, चन्दना गणधराद्याः । अपि देवमनुजमहिताः, विख्याताः शीलसत्त्वाभ्याम् ॥ १॥ अर्थात्-मा श्यामां उडेवामां आवेद ब्राह्मी, सुन्दरी, रानभती, ચંદનબાળા આદિ સાધ્વિયે દેવ મનુષ્યમાં પુજાઇને શીલ તેમજ સત્ત્વથી વિખ્યાત છે. આ પ્રકારે સ્રિયા મંદશક્તિવાળી હોવાથી રત્નત્રયના અભાવ સિયામાં છે એવું તમારૂં કહેવું નિરક ખની ગયેલ છે.
આ રીતે જ્યારે સ્ત્રિયામાં ચારિત્રની સભવતા નિશ્ચિત થઈ જાય છે ત્યારે જ્ઞાનદર્શનની પણ સંભવતા સુતરાં નિશ્ચિત થઈ જાય છે. કેમ કે, ચારિત્ર ज्ञान भने हर्शन पूर्व होय छे. शेभना विना व्यारित्र होतु नथी. “पूर्वद्वय लाभः पुनरुत्तरलाभे भवति सिद्धाः " ઉત્તરના લાભમાં, ચારિત્રની પ્રાપ્તિમાં, પૂર્વીયના લાભ સિદ્ધ થાય છે. અર્થાત–ચારિત્રના લાભમાં સમ્યગૂજ્ઞાન, સમ્યક્
उ० ९५
उत्तराध्ययन सूत्र : ४