Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५१
प्रियदर्शिनी टीका अ० ३६ स्त्रोमोमनिरूपणम्
किं च-चेलस्य परिग्रहरूपत्वे-" णो कप्पइ णिगंथीणं पकतालपलंबेअभिन्ने" इत्यादि, निर्ग्रन्थ्या व्यपदेशश्चागमे न श्रूयेत। अतो न सचेलत्वेन चारित्रासंभवः।
एवं-" नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् " गृहस्थवत्" इत्यनुमानं निराकृतं धर्मोंपकरणवस्त्रस्यापरिग्रहत्वेन प्रसाधितत्वादिति ।
॥इति चेलस्य चारित्राभावहेतुत्वनिराकरणम् ॥१॥ स्त्रीत्वमेव चारित्रविरोधीत्यङ्गीकृत्य स्रीषु चारित्रासंभव इत्यपि कथनं न युक्तम् । यतो-यदि स्त्रीत्वस्य चारित्रविरोधः स्यात् , तदा तासामविशेषेणैव प्रवाकरती हुई वे परिग्रहवाली कैसे मानी जा सकती हैं। तथा-चेलको परिग्रहरूप मानने पर "णोकप्पइ णिग्गंथीणं पक्के तालपलंबे अभिन्ने परिगाहित्तए" इस प्रकारसे जो निग्रन्थियोंका व्यपदेश आगममें सुनने में वा देखने में आता है वह नहीं आना चाहिये और आया है। अत: इस शास्त्रीय व्यपदेशसे ऐसा ही ज्ञात होता है कि सचेल होनेसे चारित्रका अभाव नहीं होता है। अतः जब वस्त्रमें परिग्रहरूपता नहीं आती है तब ऐसा बोलना कि "स्त्रीणां न मोक्षः परिग्रहवत्त्वात् गृहस्थवत्” गृहस्थकी तरह परिग्रह युक्त होनेसे स्त्रियोंको मोक्ष नहीं होता है" खण्डित हो जाता है। क्यों कि वस्त्र धर्मका उपकरण है अतः वह परिग्रहरूप नहीं है।
इसी तरह ऐसा कहना कि “स्त्रीत्वमेव चारित्रविरोधि" अर्थात स्त्रीपना ही चारित्रका विरोधी है" सो भी ठीक नहीं है कारण कि इस तरह यदि स्त्रीपनेके साथ चारित्रका विरोध होता तो उन्हें विना किसी शय. तथा थैबने परि३५ भानपथी " णो कप्पइ णिग्गंथीणं पक्के ताल पलंबे अभिन्ने परिगाहित्तए" 21 प्रभारी निन्थीयोनी व्यपहेश मागममा સાંભળવામાં અથવા લેવામાં આવે છે તે ન આવવું જોઈએ, પણ આવેલ છે. આથી એ શાસ્ત્રીય વ્યપદેશથી એવું જ જાણી શકાય છે કે, સચેલ હોવાથી ચારિત્રને અભાવ બનતું નથી. આથી જ્યાં વસ્ત્રમાં પરિગ્રહરૂપતા આવતી नथी त्यारे मे है, "स्त्रीणां न मोक्षः परिग्रहवत्वात् गृहस्थवत्" "स्थानी માફક પરિગ્રહ યુકત હોવાથી સિને મેક્ષ થતો નથી. ” ખંડિત બની જાય છે. કેમકે વસ્ત્ર ધર્મનું ઉપકરણ છે. આથી તે પરિગ્રહરૂપ નથી.
२॥ प्रमाणे ये ४३ है, "स्त्रीत्वमेव चारित्रविरोधि " मय सीury જ ચારિત્રન વિરોધી છે. ” એ પણ ઠીક નથી કારણ કે, આ પ્રમાણે જે સ્ત્રીપણાની સાથે ચારિત્રને વિરોધ હોત તે એમને કેઈપણ પ્રકારની વિશેષતા વગર દીક્ષા આપવાને
उत्तराध्ययन सूत्र:४