Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६२
उत्तराध्ययनसूत्रे समुच्छिम, भुयग, खग, चउप्पय, प्पि, त्थि, जलचरेहितो ।
सनरेहिंतो सत्तसु कमोववज्जंति नरएसु ॥१॥ छाया-संमूच्छिम, भुजग,-खग-चतुष्पद-सर्प-स्त्री-जलचरेभ्यः ।
सनरेभ्यःसप्तसु, क्रमश उपपद्यन्ते नरकेषु ॥ इति ॥ (१) संमूर्छिम, (२) भुजग, (३) खग, (४) चतुष्पद, (५) सर्प, (६) स्त्री, (७) जलचर नराणामधोगतौ नास्ति तुल्यं सामर्थ्यम् , ऊर्ध्वगतौ तु तुल्यमेव सामर्थ्यम् । तदुक्तम्-सनि-तिरिक्खेहितो, सहस्सारं तएसु देवेसु ।
उप्पज्जंति परेसु वि, सव्वेसु वि माणुसेहितो ॥२॥ छाया-संशि तिर्यग्भ्यः, सहस्रोरान्तकेषु देवेषु ।
___उत्पद्यन्ते परेष्वपि, सर्वेष्वपि मनुष्येभ्यः ॥२॥
ऐसा कहना भी ठीक नहीं है । कारण कि ऐसा कोई नियम नहीं है कि जिनमें अधोगतीमें जानेका सामर्थ्य नहीं है, उनमें ऊर्ध्वगतिमें भी जानेका सामर्थ्य नहीं है। फिर कहा भी है"संमुच्छिम भुयगखगर-३ चउप्पय४, सप्पित्थि५-६ जलचरेहितो। सनरेहितो७ सत्तसु कमोववज्जति नरएसु ॥१॥ अर्थात् संमूर्छिम१, भुजग२, खग३, चतुष्पद४, सर्प५, स्त्री६, जलचर और मनुष्य । इनकी अधोगति प्राप्तिमें एक सी शक्ति नहीं है। फिर मी उर्ध्वगति प्राप्तिमें एकसी शक्ति है। कहा भी है
" सन्नितिरिक्खेहितो, सहस्सारंतिएलु देवेसु।।
उप्पज्जंति परेसु वि सव्वेसु वि माणुसे हितो॥२॥" આવું કહેવું પણ ઠીક નથી. કારણ કે, એ કેઈ નિયમ નથી કે, જેનામાં અધોગતીમાં જવાનું સામર્થ્ય ન હય, એનામાં ઉર્ધ્વગતિમાં પણ જવાનું સામર્થ્ય ન હોય. કહ્યું પણ છે
" संमुच्छिम भुयगखग चउप्पय, सप्पित्थि जलचरेहितो।
सनरेहितो सत्तसु, कमोववज्जति नरएसु ॥ १॥" मात्-सभूछिभ (१) सु४ (२) मा (3) यतु०५६ (४) स५ (५) સ્ત્રી (૬) જળચર અને મનુષ્ય (૭) એમની અધગતિ પ્રાપ્તિમાં એક સરખી શક્તિ નથી. છતાં પણ ઉર્ધ્વગતિ પ્રાપ્તિમાં એક સરખી શકિત છે. કહ્યું પણ છે–
सन्नितिरिक्खेहितो, सहस्सारंतिएम देवेसु । उप्पज्जंति परेसु वि, सव्येसु वि माणुसेहितो ॥ २ ॥
उत्तराध्ययन सूत्र:४