Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम् दीनामपि निर्वाणप्राप्तिसंभवः स्यात् । तथा च-" सुरणारएसु चत्तारि होति " सुरनारकेषु चत्वारि भवन्ति (गुणस्थानानि ) इत्याद्यागमविरोधः। तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात् । ___ अथ तदुपलक्षितं पुरुषशरीरं स्त्रीशब्दार्थ इति चेत् , तदा कथय, पुरुषाभिलाषरूपो भावः पुरुषशरीरोपलक्षणतया यदि विवक्षितस्तत्रासौ किं नियतवृत्तिः ?, किं वा अनियतवृत्तिरिति ?।। ___ यदि नियतवृत्तिस्तदाऽऽगमविरोधः ?, परिवर्तमानतयैव पुरुषशरीरे वेदोदयस्य तत्राभिधानात् , नियतवृत्तितया अनुभवोऽपि न भवति । __ अथानियतवृत्तिश्चेत् , तदैवं वद-कथमसौ तदुपलक्षणम् ?, अथैवं रूपमपि गृहादिषु काकाद्युपलक्षणं दृश्यते इत्यत्रापि तथोच्यते, वाच्य है तो ऐसी स्थितिमें देवादिकोंके भी निर्वाणकी प्राप्ति होनेका प्रसंग आता है, जो " सुरणारएसु चत्तारि होति" अर्थात् देव और नारकीमें चार गुणस्थान होते हैं इस आगम वाक्यका विरोधक होता है। कारण कि भूतपूर्वगतिकी अपेक्षासे तो देव नारकोंमें भी चतुर्दशगुणस्थानोंकी संभावना होगी।
यदि स्त्री शब्दका अर्थ भाववेदसे उपलक्षित पुरुषका शरीर है ऐसा कहो तो कहो पुरुषाभिलाषरूप भावपुरुष शरीरके उपलक्षणपनेसे यदि विवक्षित है तो यह क्या वहां नियतवृत्तिवाला है कि अनियतवृत्तिवाला है।
यदि नियतवृत्तिवाला माना जाय तो आगमसे विरोध आता है, क्यों कि वर्तमानपनेसे ही पुरुषशरीरमें वेदनाका उदय आगममें कहा है। तथा नियतवृत्तिरूपसे तो अनुभव भी नहीं होता है। છે તે એવી સ્થિતિમાં દેવાદિ કોના પણ નિર્વાણની પ્રાપ્તિ થવાને પ્રસંગ माव छे. "सुरणारएसु चत्तारि होति" अर्थात् वसने नामांयार स्थान હોય છે. આ આગમ વાક્યને વિરોધ કરનાર બને છે. કારણ કે, ભૂતપૂર્વ ગતિની અપેક્ષાથી તે દેવ અને નારકોમાં પણ ચતુર્દશ ગુણસ્થાનની સંભાવના થાય.
જે સ્ત્રી શબ્દને અર્થ ભાવવેદથી ઉપલક્ષિત પુરૂષનું શરીર છે એવું કહો તે કહે પુરૂષાભિલાષરૂપ ભાવ પુરૂષ શરીરના ઉપલક્ષણપણાથી જે વિવક્ષિત છે તે શું ત્યાં નિયતવૃત્તિવાળા છે કે, અનિયતવૃત્તિવાળા છે.
જો નિયતવૃત્તિવાળા માનવામાં આવે તે આગમથી વિરોધ આવે છે, કેમ કે, વર્તમાનપણથી જ પુરૂષ શરીરમાં વેદને ઉદય આગમમાં કહેલ છે, તથા નિયતવૃત્તિરૂપથી તે અનુભવ પણ થતું નથી.
उत्तराध्ययन सूत्र:४