Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम्
भव्योऽपि कश्चिद् दर्शनविरोधी यो न सेत्स्यति, तन्निरासार्थमाह-'ण यावि दंसणविरोहिणी' इति । 'न चापि दर्शनविरोधिनी' इति । दर्शनमिह सम्यग्दर्शनं-तत्त्वार्थश्रद्धानरूपं परिगृह्यते, न खलु तद्विरोधिनी, आस्तिक्यादि दर्शनादिति भावः । ___ नन्वमानुष्यपि दर्शनाविरोधिनी, सा तु निर्वाणाय नो कल्पते, तस्मादाह‘णो अमाणुसा' इति । 'नो अमानुषी' इति। मनुष्यजातौ भवा मानुषी, तत्र विशिष्टकरचरणोरुग्रीवाद्यवयवसंनिवेशदर्शनादिति भावः ।
ननु मानुष्यपि अनार्योत्पन्नानिष्टा तदपनोदाथमाह-" णो अणारि उप्पत्ति" इति । 'नो अनार्योत्पत्तिः ' अनार्येषु-अनार्यकुलेषु, उत्पत्तिर्यस्याः सा तथाविधा नास्तीति । ___ नन्वार्यकुलोत्पन्नाऽप्यसंख्येयायुष्का न भवति निर्वाणयोग्येत्यत आहकी विरोधिनी नहीं होती है। कितनेक प्राणी तो ऐसे होते हैं जो भव्य होने पर भी सम्यग्दर्शनसे विरोध रखते हैं परन्तु ये ऐसी नहीं है । क्यों कि इनमें आस्तिक्य आदि गुण देखे जाते हैं। मनुष्य जातिमें ये उत्पन्न होती हैं। क्यों कि इनमें मनुष्य जातिकी रचनाके अनुसार विशिष्ट-कर, चरण, उरु, एवं ग्रीवा आदि अवयवोंकी रचना देखी जाती है। "अमानुषी" ये नहीं हैं अर्थात् मनुष्य हैं, "नो अनार्योत्पत्तिः" कितनीक मानुषी भी होती हैं परन्तु यदि वे अनार्या है तो निर्वाणके योग्य नहीं मानी जाती हैं अतः ये अनार्य कुलोंमें उत्पन्न नहीं हुई हैं किन्तु आर्यकुलोद्भव हैं। इसी तरह “नो असंख्येयायुष्का" ये आर्यकुलोत्पन्न होने पर भी असंख्यात वर्षकी आयुवाली नहीं हैं। क्यों कि દેખાય છે. ભવ્ય હોવા છતાં પણ એ સમ્યગ્રદર્શનની વિધિની હોતી નથી. કેટલાક પ્રાણી તે એવા એવા હોય છે કે, ભવ્ય હોવા છતાં પણ સમ્યગુ. દર્શનથી વિરોધ રાખે છે. પરંતુ એ એવી નથી. કેમકે, એનામાં આસ્તિકતા આદિ ગુણો જોવામાં આવે છે. મનુષ્ય જાતિમાં એ ઉત્પન્ન થાય છે. કેમ કે, એનામાં મનુષ્ય જાતિની રચના અનુસાર વિશિષ્ટ એવા હાથ, પગ, છાતી. ડોક વગેરે અવયની રચના જોવામાં આવે છે, “અમાનુષી એ નથી, પરંતુ भनुष्य छे. “नो अनार्योत्पत्तिः " मी भानुषी पाय छे. ५२नेत અનાર્યા હોય તે પણ નિર્વાણને યોગ્ય મનાતી નથી. આથી એ અનાર્ય કુળમાં ઉત્પન્ન થયેલ નથી પરંતુ આર્યકુળમાં ઉત્પન્ન થયેલ છે. આ પ્રમાણે " नो असंख्येयायुष्का ' मे मामi Surन हो। छतi ५ मध्य
उत्तराध्ययन सूत्र:४