Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम्
७९३
नवपूर्वकरणवत्यपि नवगुणस्थानरहिता निर्वाणयोग्या न स्यादित्यत आह" णो णवगुणद्वाणरहिया " इति । 'नो नवगुणस्थानरहिता ' इति । षष्ठगुण स्थानमादाय चतुर्दशगुणस्थानपर्यन्तानि नवसंख्यकानि गुणस्थानानि, तद्ररहिताः सर्वास्त्रियो न भवन्ति, काचित् नवगुणस्थानयुक्तापि भवति इत्यर्थः ।
यत एवं भूता सा, अतः ' कथं नोत्तमधर्मसाधिका' इति उत्तमधर्मसाधिके वेत्यर्थः । अयं भावः- तत्तत्कालापेक्षया पुरुषवद् एतावद्गुणसंयमसमन्वितैवोत्तमधर्मसाधिका, तथा चेयं केवलसाधिका भवति । सति च केवले नियमान्मोक्ष इति । स्त्रीमोक्षसमर्थनम् ॥ ५० ॥
संभव प्रतिपादित हुआ है अतः ये अपूर्वकरणकी विरोधिनी नहीं होती हैं । " नो नवगुणस्थानरहिता" इसी तरह अपूर्वकरण गुणस्थानवाली होकर भी कितनीक नौ गुणस्थानवाली नहीं भी होती है सो इस आशंकाकी निवृत्तिके लिये सूत्रकार कहते हैं कि यह बात भी एकान्ततः नियमित नहीं है । कारण कि छठवें गुणस्थान से लेकर नौ गुणस्थानतक- अर्थात् चौदह गुणस्थानतक-सातवां, आठवीं, नौवां, दसवां, ग्यारहवां, बारहवां, तेरहवां एवं चौदहवां ये नौ गुणस्थान भी स्त्रियोंमें होते हैं - इन नौ गुणस्थानोंसे वे रहित नहीं होती है । अर्थात् कितनीक स्त्रियां नवगुणस्थान युक्त भी होती हैं । जब ये स्त्रियां इस तरह की होती हैं तो फिर ये उत्तम धर्मकी साधिका क्यों नहीं हो सकती हैं। सारांश इसका यह है- ततत्कालकी अपेक्षासे पुरुषकी तरह इतने गुण
છે જે અપૂવ કરણની વિરાધિની નથી હાતી કેમકે સ્ત્રીજાતીમાં પણ અપૂર્ણાંકરણના સંભવ प्रतिपाहित थयेस छे. साथी ते अपूर्व ४२णुनी विरोधिनीथती नथी. "नो नवगुणस्थान रहिता” मा प्रमाणे अपूर्व १२ गुगुस्थानवाणी होवा छतां यशु डेंटली नवगुणु સ્થાનવાળી હતી નથી. તે આ આશ'કાની નિવૃત્તિને માટે સૂત્રકાર કહે છે કે, આ વાત પણ એકાન્તતઃ નિયમિત નથી. કારણ કે, છઠ્ઠા ગુણસ્થાનથી લઈને નત્રગુણસ્થાન સુધી અર્થાત્ ચૌઢ ગુણસ્થાન સુધી સાતમું, આઠમું, નવમું, દસમું, અગ્યારમું, ખાનું, તેરમું, ચૌદમું આ નવ ગુણસ્થાન પણ સ્ત્રીઓમાં હાય છે. આ નવગુણુસ્થાનથી એ રહિત હોતી નથી. અર્થાત્ કેટલીક સ્ત્રીયા નવ ગુણસ્થાનથી યુક્ત પણ હોય છે. જ્યારે એ સ્ત્રીચા આ પ્રમાણેની હોય છે. તે પછી એ ઉત્તમ ધર્મની સાધિકા કેમ ન થઈ શકે. સારાંશ આના એ છે કે, તત્તત્કાળની અપેક્ષાથી પુરૂષની માફક એટલા ગુણુ અને સયમથી
उ० १००
उत्तराध्ययन सूत्र : ४