Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदशिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम्
७७७ ननु पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्री शब्द आगमे प्रयुक्तो दृश्यते, इति शास्त्रेऽर्थान्तरदर्शनादन्योऽर्थस्तत्र कल्पनीयः, इति चेत् ,
शृणु, पुदुषाभिलाषरूपो वेदः स्त्रीशब्दार्थ इति त्वया कथं निश्चितम् ? किं स्त्री वेद इति शब्द श्रवणमात्रादेव सोऽर्थोनिश्चितः ? किं वा स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानात् । ___न तावत् ‘स्त्रीवेदः' इति शब्द श्रवणमात्रात् सोऽर्थी निश्चेतुं शक्यते, यपत्र स्त्री चासौ वेदश्च स्त्रीवेद इति समानाधिकरणसमासो भवेत् तदा स्त्री शब्दस्यार्थान्तरे वृत्तिर्भवेत् । स च समानाधिकरणसमासः किं बाधकाभावेन कल्पनीयः?, किं वा समासान्तरा संभवेन ?। __ यदि कहो कि पुरुषाभिलाषात्मक भाववेदमें स्त्री शब्द आगममें प्रयुक्त हुआ है, अतः स्त्री शब्दका यह भाववेदरूप स्त्री अर्थ हम मानलेंगे सो ऐसा कहना भी ठीक नहीं है, कारण कि 'स्त्री शब्दका पुरुषाभिलाषरूप भाव वेद यह अर्थ है, यह बात आप कैसे निश्चित करते हैं ? क्या 'स्त्रीवेद' इस शब्दके श्रवणमात्रसे ही अथवा स्त्रीत्वके पल्यशत पृथक्त्व पर्यन्त अवस्थानके अभिधानसे ?।
यदि प्रथमपक्ष अंगीकार करो सो ठीक नहीं है कारण कि 'स्त्रीवेद' इस शब्दके श्रवणमात्रसे भाववेदरूप स्त्री अर्थ निश्चित नहीं होता है। हां यदि "स्त्रीचासौ वेदः-स्त्रीवेदः" ऐसा समानाधिकरण समास होता तो स्त्री शब्दकी अन्य अर्थमें वृत्ति हो सकती। यहां ऐसा समानाधिकरण समास बाधकाभावसे कल्पनीय हुआ है या अन्य समासके यहां अभावसे हुआ है। यदि कहो कि बाधकके अभावसे समानाधिकरण
જે કહે કે, પુરૂષાભિલાષાત્મક ભાવવેદમાં સ્ત્રી શબ્દ આગમમાં પ્રયુકત થયેલ છે. આથી સ્ત્રી શબ્દને આ ભાવવેદરૂપ સ્ત્રી અર્થ અમે માની લઈશ. તે આમ કહેવું એ પણ ઠીક નથી. કારણ કે, સ્ત્રી શબ્દને પુરૂષાભિલાષરૂપ ભાવવેદ આ અર્થ છે એ વાત આપ કઈ રીતે નિશ્ચિત કરી શકે છે ? શું “ી વેદ” આ શબ્દના શ્રવણ માત્રથી જ અથવા સ્ત્રીત્વના પત્યશત પૃથકત્વ પર્યત અવસ્થાનના અભિધાનથી ?
જે પ્રથમ પક્ષને અંગિકાર કરે તે એ ઠીક નથી. કારણ કે, “સ્ત્રીવેદ” આ શબ્દના શ્રવણ માત્રથી ભાવદરૂપ સ્ત્રી અર્થ નિશ્ચિત થતું નથી. હા જે. "स्त्री चासौ वेदः-स्त्रीवेदः" मेव। समानाधि१२ सभास होत तो श्री शहनी અન્ય અર્થમાં વૃત્તિ થઈ શકત. પરંતુ અહીં એવું સમાનાધિકરણ સમાસ બાધકાભાવથી કપનીય થયેલ છે કે, અન્ય સમાસના અહીં અભાવથી થયેલ છે.
ઉત્તરાધ્યયન સૂત્ર : ૪