Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३६ स्त्रीमोक्षनिरूपणम्
अपवादं परिहृत्य उत्सर्गश्च प्रवर्तते " इति । अपवादश्च - "मिच्छादिट्ठी अपज्जत्तगे " । तथा
" सुर नारएस हौति चत्तारि तिरिएस जाण पंचेच " इत्यादिरागमः | तथा चोक्तम्
44
narai सन्ति गुणाचतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्ताविवाधा ॥ १ ॥ इति ॥
शंका -- यदि इस प्रवचनको सामान्य विषयक माना जावे तो अपर्यातक मनुष्यादिकों में तथा देवनारक एवं तिर्यश्चों में भी निर्वाणपद प्राप्त होनेका प्रसंग मानना पडेगा । सो इस प्रकारकी शंका करना भी ठीक नहीं है । कारण कि अपर्याप्त मनुष्य आदि इस प्रवचन के विषय नहीं हैं । वे तो अपवादके विषय हैं। और अपवादको छोड़ कर उत्सर्गकी प्रवृत्ति होती है। कहा भी है
"अपवादं परिहृत्य, उत्सर्गश्च प्रवर्तते " इति । वह अपवाद "मिच्छाविट्ठी अपज्जन्तगे" तथा "सुर नारए होंति चत्तारि तिरिएस जाणपंचेव" इस प्रकार है। इन मिथ्यादृष्टि, अपर्याप्तक, देव, नारक और तिर्यञ्चको छोड़कर उपरोक्त आगम वाक्य चरितार्थ होता है । अर्थात्इनको छोड़कर सब मनुष्यमात्र मुक्तिके अधिकारी है । कहा भी है" मनुजातौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद्वाधा ॥ १ ॥ " इति ।
उ० ९९
શકા જો આ પ્રવચનને સામાન્ય વિષયક માનવામા આવે તે અપર્યાત્મક મનુષ્યાક્રિકોમાં તથા દૈવ, નરક અને તિચેમાં પણ નિર્વાણુપ પ્રાપ્ત થવાના પ્રસંગ માનવા પડશે. તે આ પ્રકારની શંકા કરવી પણ ઠીક નથી, કારણ કે, અપર્યાપ્ત મનુષ્ય અાદિ આ પ્રવચનના વિષય નથી, એ તે અપવાદના વિષય છે અને અપવાદને છેડીને જ ઉત્સગની પ્રવૃત્તિ થાય છે. કહ્યું પણ છે “ अपवाई परिहृत्य उत्सर्गश्च प्रवर्त्तते " इति ! ये अपवाह मिच्छादिट्ठी अपज्जन्त्तगे " तथा - " सुर नारएस हांति चत्तारि तिरिएसु जाणपंचेव" मा अक्षर छे. मे मिथ्यादृष्टि, अपर्याप्त, द्वेष, नार भने तिर्ययने छोडीने ઉપરાંત આગમ વાકય ચિતાર્થ થાય છે. અર્થાત્ આને છેડીને સઘળા– મનુષ્ય માત્ર મુકિતના અધિકારી છે. કહ્યું પણ છે—
6:
७८५
मनुजातौ सन्ति गुणाचतुर्दशे, त्याद्यपि प्रमाणं स्यात् पुंवत् त्रिणां सिद्धौ नापर्याप्तादि वद्वाधा ॥ १ ॥ " इति ।
उत्तराध्ययन सूत्र : ४