Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३९
प्रियदर्शिनी टीका अ० ३६ जीवाजीवस्वरूपनिरूपणम्
अथ सुधर्मास्वामी जम्बूस्वामिनं प्रत्याह-- मूलम्-संसारथी य सिद्धा य, दुविही जीवा वियाहिया ।
सिंद्धा णेगविहा, वुत्ता, 'तं "मे कितैयओ सुणे ॥४९॥ छाया--संसारस्थाश्च सिद्धाश्च, द्विविधा जीवा व्याख्याताः।
सिदा अनेकविधा उक्ताः, तान् मे कीर्तयतः श्रृणु ॥४९॥ टीका--'संसारत्था' इत्यादि--
हे जम्बूः ? जीवाः माणिनः द्विविधाः व्याख्याताः । संसारस्थाः, सिद्धाश्चेति। संसारश्चतुर्गतिलक्षणस्तत्र तिष्ठन्तीति संसारस्थाः। ये तु :संसारान्मुक्तास्ते सिद्धाः, तत्र-सिद्धाः,-अनेकविधाः बहुपकारकाः, उक्ताः कथिताः। तान् कीर्तयतः कथयतः। मे=मम, सकाशात् , श्रृणु । ननु प्रथमोपस्थितत्वात्संसारस्थभेदादिकथनमेव समुचितमितिचेत्-उच्यते पश्चानिर्देशेऽपि, अल्पवक्तव्यत्वात्सूचीकटा हन्यायेन प्रथमतः सिद्धभेदाभिधानम् । 'तं' इत्यत्रापत्वादेकवचनम् ॥४९॥
अब सुधर्मास्वामी वक्तव्य विषय को जम्बूस्वामो से कहते हैं'संसारत्था य' इत्यादि।
अन्वयार्थ हे जम्बू ! (जीवा-जीवाः) प्राणी (दुविहा वियाहियाद्विविधाः व्याख्याताः) सर्वज्ञ भगवान ने दो प्रकार के कहे हैं । वे दो प्रकार ये हैं। (संसारत्थाय सिद्धाय-संसारस्थाश्च सिद्धाश्च ) एक तो संसारी तथा दूसरे सिद्ध । इनमें (सिद्धा-सिद्धा ) जो सिद्ध जीव हैं वे (णेगविहा वुत्ता-अनेकविधाः उक्ताः) अनेक प्रकार के कहे गये हैं। (तं कित्तयओ सुण-तान् कीर्तयतः श्रृणु ) मैं उन सिद्धों की प्ररूपणा करता हूं सो सुनो।
प्रश्न-गाथा में सूत्रकार ने जब सर्व प्रथम संसारी जीवों का नाम હવે સુધર્માસ્વામી પ્રતિજ્ઞા વિષયને જખ્ખ સ્વામીને કહે છે– “संसारत्था य"त्याहि !
मन्वयार्थ-न्यू ! जीवा-जीवाः प्रा िदुविहा वियाहिया-द्विविधाः व्याख्याताः सव मावाने में प्रधानi sa छ. ये मे ४२ ॥ छ.संसारदा य सिद्धा य-संसारस्थाश्च सिद्धाश्च मे४ ससारी मने भान सिद्ध. मामा सिद्धा-सिद्धाः २ सिद्ध १ छ त णेगविहा वुत्ता-अनेकविधाः उक्ताः मने प्री२॥ ४ामा सावट छ तं कित्तयओ सुण-तान् कीर्तयतः श्रृणु मे सिद्धानी પ્રરૂપણ કરું છું, તેને તમે સાંભળે.
પ્રશ્ન-ગાથામાં સર્વ પ્રથમ જ્યારે સંસારી જીના નામને નિદેશ
उत्तराध्ययन सूत्र:४