Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. ३६ स्त्रीमोक्षनिरूपणम्
७४१ कादिरूपं, तत्र सिद्धाः, च-पुनः, अन्यलिङ्गे स्वलिङ्गापेक्षया अन्यत्-भिन्नं च तल्लिङ्गं च अन्यलिङ्गम् , शाक्यादिसम्बन्धिवेषः, तत्रसिद्धाः । 'तथैव' इति समुच्चये, गृहिलिङ्गे-गृहिलिङ्ग-गृहस्थवेषः, तत्र सिद्धाः, मरुदेवीस्वामिनीवत्। चकारस्तु तीर्थातीर्थसिद्धाद्यनुक्तभेदबोधकाः, ततश्च-तीर्थसिद्धाः, अतीर्थसिद्धाः, इत्यादयो बोध्याः।
अथ स्त्रीमोक्षसमर्थनम्-- इह 'इत्थीपुरिससिद्धाय' इति वचनेन स्त्रीणामपि सिद्धिसंभव इत्युक्तम् । तत्र केचिद् वदन्ति-स्त्रीणां न मोक्षः, पुरुषेभ्यो हीनत्वात् , नपुंसकादिवत् , इति । अत्र ब्रूमः-सामान्येनात्र धर्मित्वेनोपात्ताः स्त्रियो, विवादास्पदीभूता वा । आध पक्षे पढेकदेशसिद्धसाध्यता, असंख्यातवर्षायुष्कदुष्पमादिकालोत्पन्नतिरश्चोदेव्य. सदोरकमुखवस्त्रिकादिरूप अनगारलिङ्गमें सिद्ध, तथा अन्यलिङ्ग शाक्यादिवेष में सिद्ध, एवं मरुदेवी की तरह-गृहलिङ्ग में सिद्ध, तीर्थसिद्ध,
अतीर्थसिद्ध इस तरह सिद्धोंके उपाधिभेद से अनेकभेद होते हैं। ___अब स्त्री मुक्ति का समर्थन किया जाता है
गाथा में " इत्थी पुरिस सिद्धाय" इस पद से स्त्रियों को भी मुक्तिपद की प्राप्ति समर्थित की गई है सो वह इस प्रकार से जाननी चाहियेकोई ऐसा कहते हैं कि 'स्त्रियों को मुक्ति नहीं होती है कारण कि वे पुरुष की अपेक्षा हीन हैं , जैसे नपुंसक आदि । इस पर यह पूछना है कि आप किन स्त्रियों में मोक्ष का अभाव सिद्ध करते हो क्या सामान्य स्त्रियों में अथवा किन्हीं विशेष स्त्रियों में यदि सामान्य स्त्रियों में मुक्ति प्राप्ति का अभाव आप सिद्ध करते हो च गृहलिङ्गे सिद्धाः २२५ तथा सहो२४भुमपनि६३५ मना२ विमा સિદ્ધ, તથા અન્ય લિ શાક્યાદિ વેષમાં સિદ્ધ, અને મરૂદેવીની માફક, ગૃહિ લિમાં સિદ્ધ તીર્થ સિદ્ધ, અતીર્થ સિદ્ધ આ પ્રમાણે સિદ્ધોના ઉપાધિ ભેદથી અનેક ભેદ હોય છે. હવે સ્ત્રી મુક્તિનું સમર્થન કરવામાં આવે છે–
थामा " इत्थीपुरिस सिद्धा य" मा ५४थी नियने ५५] भुति पहनी પ્રાપ્તિનું સમર્થન કરવામાં આવેલ છે. તે આ પ્રકારથી જાણવું જોઈએ. કેઈ એવું કહે છે કે, સ્ટિને મુક્તિ થતી નથી. કારણ કે, તે પુરૂષની અપેક્ષાએ હીન છે. જે રીતે નપુંસક વગેરે આની સામે એ પૂછવાનું છે કે, આપ કઈ ઢિયેના વિષયમાં મેક્ષિને અભાવ સિદ્ધ કરે છે ? શું સામાન્ય સ્ત્રિોમાં અથવા કોઈ વિશેષ સિમાં? જે સામાન્ય ક્રિયામાં મુકિત પ્રાપ્તિને અભાવ
उत्तराध्ययन सूत्र:४