Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५०
उत्तराध्ययनसूत्रे अथ सिद्धानामनेकविधत्वमेवोपाधिभेदादाह-- मूलम्-इत्थीपुरिससिद्धाय, तहे। ये नपुंसगा।
सलिंगे अन्नलिंगे य, गिहिलिंगे तहे य॥५०॥ छाया--स्त्रीपुरुषसिद्धाश्व, तथैव च नपुंसकाः।
___स्वलिङ्गे अन्यलिङ्गे च, गृहिलिङ्गे तथैव च ॥५०॥ टीका--'इत्थी पुरिससिद्धा' इत्यादि--
स्त्री पुरुषसिद्धाश्व-स्त्रियश्च पुरुषाश्च स्त्रीपुरुषाः, स्त्रीपुरुषाश्च ते सिद्धाश्च स्त्रीपुरुषसिद्धाः, सिद्धशब्दः प्रत्येकमभिसम्बन्ध्यते, ततश्च स्त्रियश्च ते पूर्वपर्यायापेक्षया सिद्धाः, स्त्री सिद्धाः एवं पुरुषसिद्धा इत्यर्थः । च-पुनः, तथैव च नपुंसकाः= इहोत्तरत्रप्रकरणवशात् सिद्धशब्दस्य सम्बन्धः, तथा च-नपुंसकसिद्धाः। स्वलिङ्गे सिद्धाः, स्वलिङ्गं च-मुक्तिमार्गप्रस्थितानामनगारलिङ्ग, रजोहरणसदोरकमुखवस्त्रिनिर्देश किया है तब उन्हीं की प्ररूपणा करनी चाहिये थी फिर उनकी प्ररूपणा न करके पहले सिद्धोंकी प्ररूपणा क्यों की है ?
उत्तर-सिद्धों के विषय में अल्प वक्तव्य होने के कारण 'सूची कटाह' के न्याय से प्रथम सिद्धों की प्ररूपणा की है ।। ४९॥
अब सूत्रकार सिद्धों में अनेकावधता उपाधिभेद से कहते हैं'इत्थी' इत्यादि। ___ अन्वयार्थ-( इत्थीपुरिससिद्धाय-स्त्री पुरुष सिद्धाः) स्त्री पर्याय से सिद्ध, तथा पुरुष पर्याय से सिद्ध, ( तहेव-तथैव ) इसी तरह (नपुंसगा-नपुंसकाः) नपुंसक पर्याय से सिद्ध (सलिंगे अन्नलिंगे तहेव गिहिलिंगे-स्वलिङ्गे अन्यलिङ्गे तथैव च गृहिलिङ्गे सिद्धाः) रजोहरण तथा કરેલ છે. ત્યારે એમની પ્રરૂપણ કરવી જોઈતી હતી, તે એમની પ્રરૂપણા ન કરતાં પહેલાં સિદ્ધોની પ્રરૂપણા શા માટે કરવામાં આવે છે?
ઉત્તર–સિદ્ધોના વિષયમાં અલ્પ વક્તવ્ય હોવાના કારણે “સૂચી કટાહ” ના ન્યાયથી પ્રથમ સિદ્ધાની પ્રરૂપણ કરવામાં આવે છે. કે ૪૯ છે
लवे सूत्रा२ सिद्धोमा भने विद्यत Bाधि थी ४ छ-"इत्थी' त्याह! ___ मन्वयार्थ:-इत्थी पुरीससिद्धा य-स्त्री पुरुषसिद्धाः सी पर्यायथी सिद्ध, तथा ५३१ पर्यायथा सिद्ध, तहेव-तथैव २४ प्रमाणे नपुंसगा-नपुंसकाः नस४ पायथा सिद्ध, सलिंगे अन्नलिंगे तहेव गिहिलिंगे सिद्धा-स्वलिंगे अन्यलिंगे तथैव
उत्तराध्ययन सूत्र :४