Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३६ संस्थानभङ्गनिरूपणम्
७३७
__
_७३७
___ आयतसंस्थानभेदानाह-- मूलम्-जे' आयय संठाणे, भइए से उ वण्णओ।
गंधओ रसओ चेवं, भैइए से फोसओ वि' ये ॥४७॥ छाया--यः आयतसंस्थाने, भाज्यः स तु वर्णतः।
गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपिच ॥४७॥ टीका--'जे आयय संठाणे' इत्यादि--
यः संस्थाने आयतः आयतं-दैर्घ्य तद्रूपसंस्थानवान् , स तु वर्णतः, भाज्यः। तथा-गन्धतः, रसतश्च भाज्यः । सः-आयतः, स्पर्शतोऽपि च भाज्यः। अत्रापि प्राग्वत् , विंशति (२०) भङ्गा भवन्ति । परिमण्डल१, वृत्त२, व्यस्र३, चतुरस्रा४, ऽय५ रूपाणां पञ्चानामपि संस्थानानाम् प्रत्येकं विंशतिभङ्गयुक्तानां संमेलनेन शतम् ( १०० ) भङ्गाः। एवं वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्ग स्पर्शसे भी भाज्य होता है। यहां पर भी पहिलेकी तरह बीस भंग जानना चाहिये ॥४६॥ अब आयत (लंबा) संस्थानके भंगोंको कहते हैं-'जे आययसंठाणे' इत्यादि। अन्वयार्थ-(जे-यः) जो पौगलिक स्कंध (आयय संठाणे-आयत संस्थानः) आयत संस्थानवाला ( लंबा ) होता है (से-सः) वह स्कंध (वण्णओ भइएवर्णतः भाज्यो भवति) वर्णसे भाज्य होता है। इसी तरह (से-सः) वह (गंधओ रसओ वि य फासओ भइए-गन्धतः रसतः अपि च स्पर्शतः भाज्यः भवति) गंधसे, रससे तथा स्पर्शसे भी भाज्य होता है। यहां भी पहिलेकी तरह बीस भंग होते हैं। इस तरह इन पांच-परिमंडल वृत्त व्यस्र चतुरस्र तथा आयत-संस्थानोंके प्रत्येकके बीस वीस भंग मिलानेसे संस्थान सामान्यके सौ भंग हो जाते हैं। इस प्रकार पांचवर्ण, ભાજ્ય થાય છે. અહીંયાં પણ પહેલાંની માફક વીસ ભંગ જાણવા જોઈએ. કદા
वे सायात संस्थानना आसान ४३ छ—“जे आयय संठाणे" छत्याहि. अन्वयार्थ-जे-यः पौगति२४ आयय संठाणे-आयतसंस्थानः मायत संस्थानवाणा होय छे. से-सः ते २४ वण्णओ भइए-वर्णतः भाज्यः भवति पानी मान्य खाय छे. या शत से-स: ते गंधओ रसओ विय फासओ भइए-गंधतः रसतः अपि च स्पर्शतः भाज्यः भवति गथी, २सथी तथा स्५शथी ५६५ मान्य હોય છે. અહીં પણ પહેલાંની માફક વીસ ભંગ થાય છે. આ પ્રમાણે એ પાંચ-પરિમંડળ, વૃત્ત, વસ્ત્ર, ચતુરસ્ત્ર, તથા આયત-સંસ્થાના પ્રત્યેકના વીસ વીસ ભંગ મેળવવાથી સંસ્થાન સામાન્યના સે ભંગ થઈ જાય છે. આ
ઉત્તરાધ્યયન સૂત્ર : ૪