Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३६
उत्तराध्ययनसूत्रे वर्णादीनां भेदैः पूर्ववदिशतिर्भङ्गास्त्र्यस्रस्यापि भवन्तीति भावः ॥४॥
चतुरस्रसंस्थानभङ्गानाह-- मूलम्-संठाणओ जे चउरंसे, भैइए से उ वण्णओ।
गंधंओ रंसओ चेव, भैइए से फासओ वि" ये ॥४६॥ छाया--संस्थानतो यश्चतुरस्रः, भाज्यः स तु वर्णतः।
गन्धतो रसतश्चैव, भाज्यः स स्पर्शतोऽपिच ॥४६॥ टीका--'संठाणओ' इत्यादि--
यः, संस्थानतः, चतुरस्रः चतुरस्रसंस्थानवान् , स तु वर्णतो भाज्यः, तथा -गन्धतः, रसतश्च, भाज्यः, स चतुरस्रः, स्पर्शतोऽपि च भाज्यः, अत्रापि प्राग्वद् विंशतिर्भङ्गा भवन्तीति भावः ॥४६॥ (वण्णओ-वर्णतः) वर्णकी अपेक्षा (भइए-भाज्यः) भाज्य होता है। इसी तरह (से-सः) वह पुद्गल स्कन्ध (गंधओ रसओ चेव वि य फासओ भइएगन्धतः रसतश्चैव अपि च स्पर्शतः भाज्यः) गन्ध रस तथा स्पर्शकी अपेक्षा भी भाज्य होता है। इस त्र्यन संस्थानवाले स्कन्धके वर्णादिक भेदों द्वारा बीस भंग होते हैं ॥४५॥ ___ अब चतुरस्र (चार कोणवाले ) संस्थानके भंगों को कहते हैं'संठाणओ जे चउरंसे' इत्यादि।
अन्वयार्थ--(जे-यः) जो स्कन्ध (संठाणओ-संस्थानतः) संस्थान परिणामकी अपेक्षा (चउरंसे भवइ-चतुरस्रः भवति) ( चार कोणेवाला) चतुरस्र संस्थानवाला होता है (से-सः) वह ( वण्णओ-वर्णतः ) वर्णसे (भइए-भाज्यः) भाज्य होता है तथा (गंधओ-गंधतः) गंधसे (रसओरसतः ) रससे भाज्य होता है। इसी तरह वह (फासओ-स्पर्शतः) भइए-भाज्यः alorय थाय छे भाग रीते से-सः गंधओ रसओ चेव वि य फोससो भइए-गंधतः रसतश्चैव अपि च स्पर्शतः भाज्यः ध, २स, સ્પર્શની અપેક્ષાએ પણ ભાજ્ય થાય છે, એ શ્વાસ સંસ્થાનવાળા સ્કંધના વર્ણદિક ભેદે દ્વારા વીસ ભંગ છે. ૪૫ છે
वे यतु२ख संस्थानना होने ४९ छ–“संठाणओ जे चउरंसे" Uत्या.
भ-क्या-जे-यः २ ४५ संठाणओ-संस्थानतः संस्थान परिणामना अपेक्षा चउरंसे भवइ-चतुरस्रः भवति यतुरख संस्थानमा डाय छे से-सः ते वण्णओ-वर्णतः वानी मपेक्षा भइए-भाज्यः मान्य थाय छ, मा शतगंधओ रसओ-गंधतः रसतः गध, २स तथा फासओ-स्पर्शतः २५शी अपेक्षा ५
उत्तराध्ययन सूत्र:४