Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०८
उत्तराध्ययनसूत्रे कालद्वारमाश्रित्य स्थितिरुक्ता, अथैतदन्तर्गतमेवान्तर पाह-- मूलम्-अणंतकाल मुँकोसं, एकं समयं जहन्नयं ।
अजीवाण ये रूवीणं, अंतरेयं वियाहियं ॥१५॥ छाया--अनन्तकालं उत्कृष्टं, एकं समयं जघन्यकम् ।
अजीवानां च रूपिणां, अन्तरं एतद् व्याख्यातम् ॥१५॥ टीका--रूपिणां-अजीवानां, अनन्तकालम् = अनन्तकालप्रमाणं, उत्कृष्टं, तथा-एकं समयं जघन्यकं, एतत् एतत्प्रकारकम् , अनन्तरं-विवक्षितक्षेत्रात् प्रच्युतानां कालतः पुनस्तत्माप्तेव्यवधानं व्याख्यातम् , तेषां हि विवक्षितक्षेत्रावस्थिति पच्युतानां कदाचित्समयावलिकादि संख्यातकालतोऽसंख्यातकालाद्वा पल्योपमादेर्यावदनन्तकालादपि सम्भवतीति ॥ १५ ॥
यह कालद्वारको लेकर स्थिति कही गई है अब इसके अन्तर्गत अन्तरको कहते हैं-'अणंतकालं' इत्यादि।
अन्वयार्थ-(रूविणं अजीवाण-रूपिणां अजीवानाम् ) रूपी अजीव द्रव्य-पुद्गलोंका (उकोसं-उत्कृष्टं) उत्कृष्टं (अणंतकालं-अनंतकालम् ) अनंतकाल तथा (जहन्नयं-जघन्यकम् ) जघन्य (एकं समयं-एक समयम्) एक समय प्रमाण (इयं अंतरं वियाहियं-एतत् अन्तरम् व्याख्यातम् ) अन्तर-चिरहकाल-कहा गया है। विवक्षित क्षेत्रसे प्रच्युत होकर पुनः उसी विवक्षित क्षेत्र में पहुंचने के बीचमें जितने समयका व्यवधान पडना वह अन्तर है। यह अन्तर परमाणु और स्कंधोंका उत्कृष्ट अनन्तकाल तथा जघन्य एक समयमात्र है। इनका यह अन्तर, समय आवलिका
આ કાળદ્વારને લઈને સ્થિતિ કહેવામાં આવેલ છે હવે એના અંતર્ગત मतरने ४ छ-" अणंतकालं" त्यादि ।
__ मन्या-रूविणं अजीवाण-रूपिणां अजीवानां ३थी ५०१ द्रव्य पुदीनु उक्कोसं-उत्कृष्टम् उत्कृष्ट अणंतकालं-अनंतकालम् मनतm जहन्नयं-जघन्यकम् तथा धन्य एक्कं समय-एकं समयम् से समय प्रमाण इयं अंतरं वियाहियंएतत् अन्तरम् व्याख्यातम् सन्त२-वि२४ पाये छे. विवक्षित क्षेत्रथी પ્રચુત બનીને ફરીથી એજ વિવક્ષિત ક્ષેત્રમાં પહોંચવાની વયમાં જેટલા સમયનું વ્યવધાન પડે તે અંતર છે. એ અન્તર પરમાણુ અને સ્કંધનું ઉત્કૃષ્ટ અનંત કાળ તથા જઘન્ય એક સમય માત્ર છે. એમનું આ અંતર સમય આવલિકા
उत्तराध्ययन सूत्र:४