Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
प्रियदर्शिनी टीका अ० ३६ रसभङ्गनिरूपणम्
७२३ छाया-रसतस्तिक्तको यस्तु, भाज्यः स तु वर्णतः ।
गन्धत स्पर्शतश्चैव, भाज्यः संस्थानतोऽपिच ॥ ३० ॥ टीका-रसओ तित्तए जे उ' इत्यादि--
यस्तु-स्कन्धादिः, रसता रस परिणामेन तिक्तः, स तु वर्णतः वर्णमाश्रित्य भाज्यः, भजनया ज्ञातव्यः, तथा-गन्धतः, स्पर्शतश्च, संस्थानतोऽपि च भाज्यः। अत्राऽप्युक्तरीत्या विंशतिर्भङ्गस्तिक्तस्य विज्ञेयाः ॥३०॥
कटुकस्य भङ्गानाहमूलम्-रसओ कईए जे उ, भैइए से उ वण्णओ।
गंधओ फासओ चेवे, भईए संठाणेओ वि थें ॥३१॥ छाया-रसतः कटुको यस्तु, भाज्यः स तु वर्णतः ।
गन्धतः स्पर्शतश्चैव भाज्यः संस्थानतोऽपि च ॥ ३१ ॥ टीका-'रसओ कडुए जे उ' इत्यादि
रसके भंगोंको समझानेके लिये प्रथम तिक्तरसके भंगोंको सूत्रकार कहते हैं—' रसओ तित्तए' इत्यादि । ___अन्वयार्थ (जे-यः) जो स्कन्ध आदि (रसओ-रसतः) रस परिणामकी अपेक्षा (त्तित्तए-तिक्तः) तिक्त होता है (से उ-स तु ) वह (वण्णओ-वर्णतः) वर्णकी अपेक्षा (भइए-भाज्यः) भजनीय होता है (गंधओ फासओ चेव वि य संठाणओ भइए-गन्धतः स्पर्शतश्चैव अपि च संस्थानतः भाज्यः) इसी तरह वह तिक्तरससे परिणत हुआ स्कन्ध आदि गंधकी अपेक्षा स्पर्शकी अपेक्षा तथा संस्थानकी अपेक्षा भी भाज्य जानना चाहिये। यहां पर भी उक्त रीतिके अनुसार बीस भंग तिक्त रसके हो जाते है ॥३०॥
રસના ભંગને સમજવા માટે પ્રથમ તીખા રસના ભંગને સૂત્રકાર मताछ-" रसओ तित्तए" छत्यादि।
अन्वयार्थ-जे-यः २ २४५ मा रसओ-रसतः २४ परिणामी अपेक्षा तित्तए-तिक्तः तामाखाय छे. वण्णओ-वर्णतः पनी अपेक्षा भइए-भाज्यः सनीय डाय छे. गंधओ फासओ चेव विय संठाणओ भइए-गन्धतः स्पर्शतश्चैव अपि च संस्थानतः भाज्यः ॥ शत मे ता २सथी परिणत भनेर २४५ मा ગંધની અપેક્ષાએ, સ્પર્શની અપેક્ષાએ તથા સંસ્થાનની અપેક્ષાએ પણ ભાજ્ય જાણવા જોઈએ. અહીંયા પણ ઉપરની રીતિના અનુસાર તીખા રસના વિસ ભંગ થઈ જાય છે. તે ૩૦ છે
उत्तराध्ययन सूत्र:४