Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२९
प्रियदर्शिनी टीका अ० ३६ स्पर्शभङ्गनिरूपणम्
अथ गुरुस्पर्शभङ्गानाह-- मूलम्-फासओ गुरुए जे उ, भईए से 5 वण्णओ।
गंधओ रसओ चेवे', भैइए संठाणओ वि" यें ॥३७॥ छाया--स्पर्शतो गुरुको यस्तु, भाज्यः स तु वर्णतः।
गन्धतो रसतश्चैव, भाज्यः संस्थानतोऽपि च ॥ ३७ ।। टीका-'फासओ गुरुए ' इत्यादि--
व्याख्या पूर्ववत् । अत्राऽपि प्राग्वत्सप्तदश १७ भङ्गा भवन्तीति भावः ॥ ३७॥ होता है। इसी तरह वह (गंधओ रसओ चेव वि य संठाणओ भइएगंधतः रसतश्चैव अपि च संस्थानतः भाज्यः) गंधकी अपेक्षा रसकी अपेक्षा और संस्थानकी अपेक्षा भाज्य होता है। कर्कश स्पर्शकी तरह मृदुके सत्रह भंग होते हैं ॥३६॥
अब गुरु-भारी-स्पर्शके भंग कहते हैं--'फासओ गुरुए' इत्यादि ।
अन्वयार्थ-(जे-यः) जो स्कंध आदि (फासओ-स्पर्शतः) स्पर्श परिणामकी अपेक्षा (गुरुए- गुरुको भवति) भारी स्पर्शवाला होता है (से-सः) वह (वण्णओ-वर्णतः) वर्णकी अपेक्षा (भइए-भाज्यः) भाज्य होता है। इसी तरह वह (गंधओ रसओ वि य संठाणओभइए-गंधतः रसतः अपि च संस्थानतः भाज्यः) गंधकी अपेक्षा, रसकी अपेक्षा और संस्थानकी अपेक्षा भी भाज्य होता है। पहिलेकी तरह इसके भी सत्रह भंग होते हैं ॥३७॥ रसओ चेव वि य संठाणओ भइए-गंधतः रसतश्चैव अपि च संस्थानतश्च भाज्यः ગંધની અપેક્ષા રસની અપેક્ષા અને સંસ્થાનની અપેક્ષા ભાજ્ય હોય છે. કર્કશ સ્પર્શની માફક મૃદુ સ્પર્શવાળા સ્કંધના પણ સત્તર ભંગ હોય છે, ૩૬ છે
हवे गुरु-मारे-२५र्शन लगने छ.-" फासओ गुरुए” छत्या.
भन्या -जे-यः २४५ मा फासओ-स्पर्शतः २५ परिणामनी अपेक्षा गुरुए-गुरुको भवति सारे २५शा डोय छे से-स: त वण्णओवर्णतःपनी पक्ष से भइए-भाज्यः मान्य होय छे. भा प्रमाणे ते गंधओरसओ वि य संठाणओ भइए-गंधतः रसतः अपि च संस्थानतः भाज्यः अपनी अपेक्षाये રસની અપેક્ષાએ અને સંસ્થાનની અપેક્ષાએ પણ ભાજપે હોય છે. પહેલાંની માફક આને પણ સત્તર ભંગ હોય છે. જે ૩૭ છે उ०-९२
उत्तराध्ययन सूत्र:४