Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२१
प्रियदर्शिनी टीका. अ० ३६ गंधभङ्गनिरूपणम्
टीका-'गंधओ जे' इत्यादि-- । यस्तु-स्कन्धादिः, गन्धतः सुरभि घ्राणप्रधानता सम्पादकः, भवति, स तु वर्णतो भाज्यः वर्णमाश्रित्य भजनीयः-विकल्पनीय इत्यर्थः, अन्यतरकृष्यादिवर्णवान् भवतीति भावः, तथा-रसतः, स्पर्शतश्च भाज्यः, संस्थानतश्चापि भाज्यः। अत्र पञ्चवर्णाः, पञ्चरसाः,अष्टौ स्पर्शाः, पञ्चसंस्थानानि एभिर्मिलितैस्त्रयोविंशतिभङ्गः सुरभिगन्धस्य भवन्ति ॥ २८॥
इस तरह यहां तक वर्ण गुणसे परिणत स्कंध आदिके भंग कहे हैं। अब गंध गुणसे परिणत स्कन्धादिके भंग कहते हैं
गंधओ जे भवे सुब्भी' इत्यादि।
अन्वयार्थ (जे उ-यस्तु ) जो स्कन्धादि (गंधओ-गंधतः) गंध गुणकी अपेक्षा (सुब्भी-सुरभिः ) सुरभि होता है-घ्राण इन्द्रियकी प्रसन्नता करनेवाला होता है (सेउ वण्णओ रसओ फासओ वि य संठाणओ भइए-सतु वर्णतः रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः) वह वर्णकी अपेक्षा रसकी अपेक्षा स्पर्शकी अपेक्षा तथा संस्थानकी भी अपेक्षा भजनीय कहा गया है।
भावार्थ--जो स्कन्ध आदि गंध गुण परिणत हुआ करते हैं, वे अन्यतर कृष्ण आदि वर्णवाले होते हैं। नियमित एकवर्णवाले नहीं होते है। इसी तरह रस स्पर्श एवं संस्थानकी अपेक्षा भी जानना चाहिये। यहां पांच वर्ण, पांच रस, आठ स्पर्श तथा पांच संस्थान इन सबके मिलकर तेईस भंग हो जाते हैं। ये सुरभि गंध (सुगंध के जानना चाहिये ॥२८॥
આ પ્રમાણે અહીં સુધી વર્ણ ગુણથી પરિણત સ્કંધ આદિના ભંગ કહેલ છે હવે ગંધ ગુણથી પરિણત સ્કંધ આદિના ભંગને કહે છે– __ "गंधओ जे भवे सुब्भी” छत्याहि !
अन्वयार्थ जे उ-यस्तु २२४ माहि गंधओ-गंधतः गुशुनी अपेक्षा सुब्भी-सुरभिः सुरली डाय छ, प्राण छन्द्रियनी प्रसन्नता ४२वावा डाय छे. सेउ वण्णओ रसओ फासओ वि य संठाणओ भइए-स तु वर्णतः रसतः स्पर्शतः अपि च संस्थानतश्च भाज्यः पनी मपेक्षा; २सनी अपेक्षा, स्५शी अपेक्षा તથા સંસ્થાનની અપેક્ષા ભજનીય બતાવવામાં આવેલ છે.
ભાવાર્થ-જે સ્કંધ આદિ ગંધ ગુણ પરિણત હોય છે એ અન્યતર કૃoણ આદિ વર્ણવાળા હોય છે. નિયમિત એક વર્ણવાળા હોતા નથી. આજ પ્રમાણે રસ, સ્પર્શ અને સંસ્થાનની અપેક્ષા પણ જાણવું જોઈએ. અહીં પાંચ વર્ણ, પાંચ રસ, આઠ સ્પર્શ તથા પાંચ સંસ્થાન આ સઘળા મળીને તેવીસ ભંગ થઈ જાય છે, એ સુરભી ગંધના જાણવા જોઈએ. એ ૨૮ છે उ० ९१
उत्तराध्ययन सूत्र :४